Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३७४
लौगाक्षिस्मृतिः सोऽयं महान्ति दानानि तुलादीन्यखिलान्यपि ।
प्राजापत्यादिकृच्छ्राणि ब्रतानि विविधानि च । भवेत्कर्ता तदा भूयः सर्वतीर्थ कृताप्लवः । कर्मणा तेन महता तुष्टोऽयं परमेश्वरः॥ सर्वदेवमयो योगी ध्ये(योनारायणो)विभुः। तत्कांक्षितान्प्रदत्वैह कृत्स्नयज्ञात्मको विभुः सायुज्यनामकांमुक्ति प्रदद्यादचिरेण हि । सर्वयागमयस्यास्य श्राद्धस्य करणात्किल। यागैर्यथातिमुष्ट ... ... णा | प्रतुष्टश्चित्तशुद्धिमतां दत्वाऽस्मै भक्तवत्सलः॥ श्रवणादिमुखेनैव ज्ञानं तद्ब्रह्मबोधकम् । उत्पादयित्वा तद्द्वारा कृतकृत्यं करोति हि॥ यागाकालाश्च भगवान्वेदमात्रस्वरूपिणः। संहृत्यलोकानखिलान् पुरादेवो जगत्पतिः रूपहीनो वेदरूपधरो नित्योऽयमच्युतः । उत्तिष्ठस्किल (१) तस्मात्तु वेदो देवस्य विप्रहः तद्वदमन्त्रसाध्यत्वाद्यज्ञो वेदस्वरूप्यति । यज्ञस्यापि तथाकाले कर्तव्यत्वेन चोदनात्॥ कालोऽपि बेदरूप्येव तन्मन्त्रैकनियोगतः । तत्रेदानीं तदासामित्येते पञ्चदशापि ते॥ मुहूर्तानां मुहूर्ता हि पृथमन्त्राश्च ते पुनः। एतर्हिक्षिप्रमजिरमाशुः पश्चानिमेषकः ॥ फणोद्रवन्नति द्रवन्त्वरस्त्वरमाण एव च। आशुराशीयान्जवश्व स्मृतः पञ्चदशक्रमात् एतेषामपि सर्वेषां तया देवतया पुनः । अनुषङ्गः प्रकर्तव्यः इत्थंभावे तु सन्ततम् ॥ तथैव वक्ष्यमाणानां मुहूर्तानां च कृत्स्नशः । अह्रां तथैव रात्रीणां तादृमन्त्रैर्यजुर्मयैः इष्टका उपधेयाः स्युः सावित्रचयने किल । सावित्रचयनाख्योऽयं कालरूपविशेषकः।। मन्त्रीरुपधेयत्वात् कालरूप इतीरितः । एतेनायं मन्त्ररूपः वेदरूपश्च चोदितः॥
स यज्ञो भगवान्साक्षात्कर्ता नारायणो विभुः। आभूर्विभूः प्रभूः शम्भुस्तत्कायः परमेश्वरः॥ साक्षान्मुहूर्तास्ते प्रोक्ताः अह्रां पञ्चदशापि वै ।
चित्रकेतुः प्रभानाभान्संभानपि तथा ततः॥ ज्योतिष्मानपि तेजस्वानातपस्तदनन्तरम् । तपन्नाभितपन्पश्चाद्रोचनस्तदनन्तरम् ॥
रोचमानश्च कथितः शोभनः शोभमानकः। कल्याणश्चरमः प्रोक्तः कालोमन्त्रात्मकःपरः।

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426