Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 380
________________ नित्यानित्यश्राद्धयोग्यवर्णनम् अष्टोत्तरशतश्राद्धकरणापाटबो द्विजः । सर्वप्रकृतिमूलं तं दर्श वा येनकेनचित् ।। हिरण्याममधुक्षीर मुखैमन्त्रविधानतः । षड्देवताक्रमेणैव त्यत्त्वाऽऽलस्यादिकं तथा॥ निर्वतयेद्विधानेन विषुवेऽप्ययने तथा । महालयाख्यपक्षं च व्यतीपाते च मार्गके ॥ तृतीयामग्नि वैशाखे ब्राह्मणः पितृभक्तिमान् । __ यथाशक्ति यथोत्साहं पितृभ्यः प्रीतये बुधः॥ दिनशून्यमकृत्वैव कुर्याद्ब्राह्मणभोजनम् । अधर्मकं सधर्म वा सर्वप्राणेन बाडबः ।। विप्रभुक्तिकरोविद्वान्सततं सर्वदेवताः । प्रीणयत्येव नूनं वै ब्राह्मणस्सर्वदेवताः ॥ इत्युक्तश्रुतिवाक्येन तस्माद्ब्राह्मणभोजने । कृतेऽस्मिस्तेन पितरः परां तृप्तिमनश्वराम् ।। . प्राप्नुवन्ति हि ते कन्या येऽपि बर्हिषदोऽखिलाः । अग्निष्वात्ताश्व सोम्याश्च औमाऔाश्च सन्ततम् ।। न विप्रभुक्तितुलितं कर्मास्ति जगतीतले । तेन सर्वक्रियाजन्यं फलानि लभते नरः॥ अष्टोत्तरशतश्राद्धान्येतानि किल सूरिभिः। कर्तव्यत्वेनचोक्तानि सत्यां शक्तौ विशेषतः अमामनुयुगक्रान्त धृतिपात महालयाः । अष्टकान्वष्टकाः सर्वाः षण्णवत्यः प्रकीर्तिताः प्रतिमासं प्रयत्नेन मासे श्राद्धानि यानि हि। मिलित्वा तैः पुरोक्तानि सर्वाण्यपि महात्मभिः॥ अष्टोत्तरशतानीति गणयित्वेक ईरितः । अमामनुयुगास्तत्राष्ठकान्वष्टकास्तथा ।। महालयश्च क्लृप्ता हि तस्मान्नित्याः प्रकीर्तिताः । ये नित्यास्ते पिण्डयुक्तास्तद्भिन्नाः पिण्डवर्जिताः ।। संक्रान्ति तिपाताख्याः अक्लपा एव सन्ततम् । ... तस्मादपिण्डाख्याताः स्युः न नित्या इत्युदीरिताः ।। पुनरन्यानि पुण्यानि श्राद्धान्याहुर्मनीषिणः । घृतश्राद्धं दधिश्राद्धं ग्रहणश्राद्धमित्यपि तीर्थश्राद्धं पात्रयोगश्राद्धं वृषभनामकम् । पुनरन्यानि सर्वाणि देवयुक्तानि सन्ततम् देवहीनानि सर्वाणि प्रेतोद्देशेन यान्यपि । तानि सर्वाण्यशुचिना निर्वान्येव सर्वदा अत्याज्यानि भवेयुर्वै कालप्राप्तानि केवलम् । तानि नैमित्तिकान्येव कामान्येवं बहूनि हि

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426