Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 378
________________ नम् बालानां कृतेश्राद्धविधानम् ३६५ वेदश्रमपरित्यागपूर्वकं ब्रह्मविद्विषः । तर्किणः शिल्पिनो गानपरानाक्षत्रकास्तथा ॥ नटीवैणविकाः सर्वे वैदिकाः स्युविनाश्रुतिः। वैदिकानां समाजेषु सर्ववैदिककर्मसु ॥ समाधिक्यपुरस्कारपूजाकार्यकरो नरः। भूयिष्ठान्यशुभान्येव विन्दते न तु संपदः॥ अपूज्या यत्र पूज्यन्ते पूज्या यत्रावमानिताः। . त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं ध्रुवम् ॥ यत्र नास्ति भयत्राता श्रोत्रियस्सजला नदी। आत्मसौख्यं यत्र नास्ति न तत्र दिवसं वसेत् ।। अवशागतचित्तस्य नास्ति यत्र विधायकः । असंभावितदुष्कार्यजातदुष्कीर्तिभञ्जकः।। यस्मिन्देशे दुर्लभःस्यान्न तत्र दिवसं वसेत् । कुप्रामे कुत्सिते देशे दुष्टक्रूरजनाकुले ॥ वेदद्विड्जनभूयिष्ठे तिष्ठेन्नापि क्षणं द्विजः । तादृग्देशनिवासेन कलाज्ञानं भविष्यति कलाज्ञानेन सततं कर्ममात्रं विनश्यति । तिथिभेदकृतंश्राद्धं पुनः करणमर्हति ॥ मासभेदात्पक्षभेदात्तथा तत्स्यात्ततोद्विजः । ग्रामेविद्वज्जनावासे निवसेत्कर्मसिद्धये ॥ दुर्व्यापारालस्यकान्यनियोगादिनिमित्तकैः। ताम्बूलचर्वणजल प्राशनात्परतोऽपि वा। शलाटुफलतऋक्षुफललाजादिभक्षणात् । परतो वा सार्धयामात्स्मृतं श्राद्धं तु तर्पणम्॥ अपि वा सद्य एवायं सर्वसंभारसंवृतम् । निवर्तयेच्छ्राद्धकर्म येनकेनाप्युपायतः ॥ __शक्तौ सत्यां सद्य एव कुर्याद्भक्त्या विचक्षणः।। शक्त्याभावे उपोष्याऽथ पिबाहि पदके चरत् ।। तत्संकल्पस्यपुरतः अनाज्ञातत्रयं जपेत् । इदं विष्णु महामन्त्रत्रिंशद्वारजपस्तथा ॥ ___व्याहृतीनां समस्तानां व्यस्तानां च सहस्रकम् । जप्त्वापश्चाच्छ्राद्धकर्म सम्यनिर्वतयेद्विजः॥ विध्युल्लङ्घनदोषे तु प्राजापत्यं विशोधकम् । यदिबालाः परं प्रातः कर्तारः श्राद्धकर्मणाम् साक्षादनकृताहाराः स्युश्चेत्तु तदनन्तरम् । भुक्त्यन्तरं परित्यज्य परेछु : प्रातरेव वै ।। कुर्युः भुजिक्रियां मोहात्तद्विज्ञानात्परं तु ते । गुरुभिः बोधिताः सद्यः स्नात्वा पञ्चाङ्गवर्त्मना ।।

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426