Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 376
________________ ब्राह्मणभोजने योग्यायोग्यवर्णनम् गोत्र भ्रष्टाभिन्नशाखाः शिखाभ्रष्टाश्च केचन । अन्यवेदशिखाशाखा गोत्रसूत्रावलम्बिनः कर्मणा । अपात्रभूता विज्ञेयाः तूष्णीं ब्राह्मणशब्दिताः न विद्यया केवलया तपसा वापि पात्रता । यत्रवृत्तिरिमेचोभे तद्धि पात्रं प्रचक्षते ॥ तथाविधब्राह्मणानां दुर्लभे केवलं पुनः । स्वबन्धुष्वेव यत्नेन भोक्तृः संपादयेत्तथा ॥ अश्रोत्रियं श्रोत्रियं वा ब्रह्मवृन्नामधारकम् । स्वकीयेष्वेव भोक्तारं यत्नात्संपादयेद् द्विजम् ॥ स्वकीयाश्चेत्तत्र सम्यक् तत्त्वरूपं प्रकारतः । ज्ञातं भवति तस्मात्तु परेषां दुर्लभ त्वयम् मुख्यतः श्राद्धयोग्यास्ते योनिसंबन्धवर्जिताः । गोत्रसंबन्धरहिताः मन्त्रसंबन्धशून्यकाः येनकेनाप्युपायेन वेदाक्षरसुपूरिते । सुशुद्ध ब्राह्मणमुखे कत्र्यान्नं पातयेत्सुधीः ॥ कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते । कुलंतारयते तेषां दशपूर्वान्दशापरान् ॥ अवेदाक्षरकुक्षिस्थमन्नं प्रत्तं मृताहके । प्रकुर्याद्रोदनंतेन कर्तर्दोषो महान्भवेत् ॥ नन्दन्त्योषधयस्सर्वे वेदज्ञे गृहमागते । वयमेतत्कुक्षिगताः यास्यामः परमां गतिम् ॥ वेदज्ञे पितृतृप्त्यर्थं यदल्पं बहु वस्तु तत् । दीयतेनुपकारार्थं मेरुमन्दरसंनिभम् ॥ अनश्वरममोघं स्यात्पितॄणां पूर्णतृप्तिदम् । वेदाक्षरपरित्यक्तलपनत्यक्तमोदनम् । वालुकात्यक्त सलिलरूपवल्लयमेति वै । स्वशाखायां दुर्लभेषु भोक्तृनन्यान्निमन्त्रयेत् ॥ नातिचारान्नातिवृद्धान् नातिस्थूलान्कृशास्तराम् । .... ३६३ अप्यल्पभक्षकान्भूयः गृह्णीयाद्बहुभक्षकान् ॥ दृष्ट्वा तु पितरः श्राद्ध े ब्राह्मणं बहुभक्षकम् । दृष्टेष्वलभिया सद्यः : कुर्वन्त्येव पलायनम् अत्यल्पभक्षणपरं ब्राह्मणं तं विलोक्य तु । न तृप्तिमधिगच्छन्ति तत्र श्रोत्रिय एवं तत् तत्पीतसलिलादेव नष्टक्षुद्दाहकश्मलाः । आद्वादशाब्दा संप्राप्त महातृप्त्यैकनिर्भसः ॥ प्रभवन्त्येव तस्मात्तु वेदिनं तं निमन्त्रयेत् । वेदः साक्षाद्धरिः प्रोक्तं स वेदो यस्य सन्ततम् ॥ जिह्वायां हृदि वाssस्येऽस्य वर्तते सहि चोदितः । साक्षान्नारायणः श्रीमान् तद्भुक्तौ किमु दुर्लभम् ॥

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426