Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 383
________________ लौगाक्षिस्मृतिः वर्णी गृही वनी वापि क्रमसंन्यासकर्मणि । जीवश्राद्धविधानेन कुर्यादेव द्विजोत्तमः आपत्सन्यासकार्येतु नियमा निखिला अपि । निवर्तन्ते द्विजातीनांप्रेषमात्रेण केवलम् ससन्यासो मवेदेवतश्चित्तस्य महात्मनः। संन्यासाद्ब्राह्मणस्थानं सर्वशास्त्रेषु निश्चितम न संशयोऽत्र कर्तव्यः संशयी पापभाग्भवेत् । संन्यस्तानां कदाचित्स्यान्नाशौचं नोदकक्रिया ।। भिक्षोमतस्यकायोऽयं दर्भग्रन्थिहिरण्ययोः । तुलितः सर्वदा प्रोक्त पवित्रः पावनो महत् ।। नर्य भस्मैकतुलितः स्पर्शनादघनाशनः । सालियावा यथा शुद्धः वज्रकीट बहिष्कृतः॥ अत्यन्तैकमहाशुद्धः स्पृष्टमात्रावारकः । कृष्णाजिनव्याघ्रचर्म खड्गशङ्खवदेव वै॥ अङ्गीकार्यः पूजनीयः सर्वैरपि नरैरति । वन्द्यः सेव्यो भावनीयः समस्कार्या विशेषतः नोपेक्षा दृष्टिमात्रेण तदर्हकृतिमात्रतः। शताग्निष्टोमजफलं नरः प्राप्नोत्यसंशयम् ॥ यतिक्रियाविशेषोऽयं पुत्रपौत्रप्रदायकः । तत्कर्ममध्ये तच्छीर्षभेदनादेव देहिनः॥ अनेकजन्मसंलीनमहावन्ध्यात्वमोचिताः। पुत्रवन्त्यो भवन्त्येव तत्संततिरथात्र हि ओषधिस्तम्बववृद्धि प्राप्नोति परमा तराम् । तच्छिरस्ताडननारिकेललेशस्य भक्षणात् वन्ध्या पुत्रं लभेतैव शतवत्सरजीविनम् । तन्निवेदितवस्तूनां याचनापूर्वकेण ये॥ कुर्वन्ति भक्षणं भक्त्या तेऽतिरात्रक्रतूद्भवम् । सुकृतं प्राप्नुवन्त्येव तदा तदनुयायिनः॥ खननाख्योत्सवे पुण्ये महासुकृतपाकतः । संरभ्ये श्रेयसां हेतुभूते परमदुर्लभे ॥ पदे पदे प्राप्नुवन्ति दर्शादिफलमुत्तमम् । तदाप्लवनतस्सद्यः परं तत्खननाच्छिवात् ।। जाह्नवीस्नानशतकसंभूतं यत्फलं महत् । अवाप्नोत्यवशान्नूनं सत्यमेतन्मयोदितम् ॥ यतेरेकादशदिने पार्वणश्राद्धनामके । संप्राप्ते तु तदा कश्चिद्यश्चिद्वास्यात्सुतेतरः॥ तदात्मानं ततोभूयः अन्तरात्मानमेव च । परमात्मानमुद्दिश्य कर्म तत्तु प्रसाधयेत् ।। पुत्रस्तु तातत्रितयं समुद्दिश्यैव तच्चरेत् । यतेस्तु ब्रह्मरूपत्वाद्ब्रह्मणः सर्वरूपतः।। पित्रादिरूपं वस्खादिरूपं सवं च तस्य वै । संगच्छतेऽतस्तत्सूनुः पितृरूपेण तच्चरेत् ।। शिष्यादिकस्तथान्य(व्य)श्चेदात्मादित्रयरूपतः। तत्कार्यमिति धर्मज्ञसमयो विधिचोदितः ॥

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426