Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 382
________________ ३६६ श्राद्धकर्मणि नानाविधानवर्णनम् तयोस्तु संगवः काल श्राद्धयोर्न तु तत्परम् । त्वं सोमपितृभिश्चेति श्रद्वयेनाभवेद्यथा। आवाहनं पूर्ववत्स्याद्दाहेऽस्मिन्पितृकर्मणि । बर्हिषदः पितरश्चेति ऋग्द्वयं रोदने भवेत् उपहृताः पितर इति मन्त्रश्राद्ध ऽति संकटे । आवाहनं प्रकथितमन्यत्सर्वं कृताकृतम् ।। तर्पणश्राद्धपरतः नमो व इति मन्त्रतः । नमस्कारः पितृभ्योऽत्र कर्तव्य इति काश्यपः।। इदं पितृभ्यो मन्त्रेण चटकश्राद्धकर्मणि । आवाहने प्रकथितः सर्वमन्यत्तु चोदनात् ।। विज्ञेयमेव विधिना आपत्कालेषु नान्यतः । यदग्ने कव्य मन्त्रेण स्वभुक्तिश्राद्धकर्मणि ॥ आवाहनं स्वयं स्वस्मिन्सम्यगेव विभावयेत् । तत्पिण्डदानात्परतः कृत्स्नाङ्गकरणात्परम् आत्मभुक्तिस्सुविहिता तस्यामापोशनक्रियाम् । स्वयमेवस्वहस्तेन स्वहस्ते वै समाचरेत् उत्तरापोशनेऽप्येवं विधिरुक्ता मनीषिभिः। पुत्रभुक्तिश्राद्धकर्म विशेषत्वं परैव सा ॥ इतिकर्तव्यता प्रोक्ता निखिला ब्रह्मवादिभिः । पादप्रक्षालनकार्यमथवापाद्यकर्म तत् प्रहालं तेन पात्रेण नात्मनो ह्यनिसेचनम् । न विष्टरोऽत्रदेयं स्यादासनस्यैव दानकम त्वमग्न ईडितो मनु मन्त्रेणावाहनक्रिया । प्रदक्षिणानुव्रजने वर्जयेदेव तत्र ते ॥ ___ ताम्बूलं दक्षिणा ते तु चोदिते हि कृताकृते ।। अन्नशेषस्य संप्रश्नः संत्याज्यः किंतु तं स्वयम् ॥ तदुत्तरं विना तूष्णीं इष्टेबन्धुभिराचरेत् । तद्भोजनं यथावच्च शिष्टं सर्व यथा क्रमात् समनुष्ठेयमेव स्याद्रीतिरेवं हि तद्विदाम् । घृतश्राद्धं तीर्थयात्रा दिवसे क्रोशगश्चरेत् ॥ मन्दिरे यस्यकस्यापि स्वीयं कृत्वा स्थलं क्रियात् । दानधर्मण भार्यादिद्रव्याणामथवा गिराम् ।। प्रोक्त्यातत्स्वामिनो वापि परस्परमतेन वा । दाक्षिण्यप्रीतियोगाभ्यां तत्र निवर्तयेत्तु तत् सुवर्णेनाथ वामेन शक्तिहीनस्य सा क्रिया । चोदितापदि धर्मज्ञैः दधि श्राद्धं तथैव च क्षेत्रत्यागदिने तत्स्याद्गव्यूत्यां यत्र कुत्रचिन् । नान्दीवन्नापि दैवत्यं तच्च श्राद्धं प्रचक्षते तीर्यश्राद्धं सदाप्रोक्तं धर्मवहुदैवतम् । जीवश्राद्धं पञ्चा ... दैवतं तत्तु केवलम् ।। विलक्षणं सर्वश्राद्धक्रियाभ्योऽतीव तन्त्रतः । तुर्य विशन्नाश्रमं तच्छ्राद्धं कुर्यान्न चान्यतः ।।

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426