Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३६६ गायत्री तहिने जप्त्वा सहस्र वेदमातरम् । श्राद्धं कुर्युविधानेन निष्कृतेः परतः पुनः॥
निष्कृतिस्सा प्रकथिता प्राजापत्यद्वयं तथा।
गौरेका दक्षिणा देया ब्राह्मणाय महात्मने ।। गृहीस्वस्थो विदेशस्थः स्वदेशस्थोऽपि वा द्विजः । अनेककार्यशतक संलीनोराजपीडया
समाक्रान्तश्राद्धकर्म विस्मृत्यैवावशात्पुनः। भुक्तेः परं वा भुक्तौ वा स्मृत्वा तत्तदनन्तरम् ॥ भुक्तमन्नं छर्दयित्वा स्नात्वाऽऽचम्य शुचिः स्वयम् ।
पावमान्यश्च कूश्माण्ड्यः शिवसंकल्परुद्रकान् ।। तान्पञ्चचमकं वापि पूर्षसूक्तमघोरकम् । नारायणं चोत्तरं वै जप्त्वनाज्ञात भूर्भुवः॥ उपोष्यतदिनपश्चात्परेछु : प्रातरेव वै। प्रातस्संध्यां साधयित्वौ कृत्वौपासनमेव च ॥ कूश्माण्डहोमं निवर्त्य पूर्षसूक्तं च तत्परम् । अष्टादशयजुर्मन्त्रान्हुत्वाविष्टकृतः परम् ॥ ब्रह्मोद्वासनतः पश्चान्नैचिकीनां त्रयं ततः । प्रदानं ब्राह्मणानां तु कृत्वा यद्वा तु दुर्लभे तन्मूल्यदानं कुर्याञ्च ततः श्राद्ध विधानतः । निर्वर्तयेदेवमेव न चेदोषो महान्भवेत् । दर्शादिके विशेषोऽस्ति पिष्टान्नादिकभक्षणे । अज्ञानादवशादैवात्कृतेऽप्येतत्समाचरेत्।। अष्टोत्तरशतं जप्त्वा गायत्री वेदमातरम् । अनाज्ञातत्रयं पश्चात् व्याहृतीश्च त्रियम्बकम् पूर्षसूक्तं च कूश्माण्ड्यः पावमान्यश्वतान्परान् । पञ्चरुद्रानौत्तरंच नारायणमनन्तरम्
मापवित्रं घोषशान्ति दशशान्त्यादिकं क्रमात् ।
जप्त्वादर्भेषूपविश्य प्राङ्मुखेनैव मन्त्रवित् ।। जले मनोऽथ वायु स्वं निरुध्येव समाहितः । दशप्रणवगायत्री एकोच्छवासेन शक्तितः श्वासद्वयेन वा जप्त्वा तदुच्छवासत्रयेण वा। त्रिवारं प्रजपेदेवं तस्मादोषात्प्रमुच्यते
आभिर्गीभिः शतं नो चेदघमर्षणमेव बा। निमज्य सलिले जप्त्वा शक्तया दद्याञ्च दक्षिणाम् ।। तस्माद्दोषात्प्रमुच्येत शुद्धः पश्चात्तु तत्पुनः । दर्शश्राद्धं प्रकुर्वीत हिरण्यामजलादिभिः ।।

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426