SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६६ गायत्री तहिने जप्त्वा सहस्र वेदमातरम् । श्राद्धं कुर्युविधानेन निष्कृतेः परतः पुनः॥ निष्कृतिस्सा प्रकथिता प्राजापत्यद्वयं तथा। गौरेका दक्षिणा देया ब्राह्मणाय महात्मने ।। गृहीस्वस्थो विदेशस्थः स्वदेशस्थोऽपि वा द्विजः । अनेककार्यशतक संलीनोराजपीडया समाक्रान्तश्राद्धकर्म विस्मृत्यैवावशात्पुनः। भुक्तेः परं वा भुक्तौ वा स्मृत्वा तत्तदनन्तरम् ॥ भुक्तमन्नं छर्दयित्वा स्नात्वाऽऽचम्य शुचिः स्वयम् । पावमान्यश्च कूश्माण्ड्यः शिवसंकल्परुद्रकान् ।। तान्पञ्चचमकं वापि पूर्षसूक्तमघोरकम् । नारायणं चोत्तरं वै जप्त्वनाज्ञात भूर्भुवः॥ उपोष्यतदिनपश्चात्परेछु : प्रातरेव वै। प्रातस्संध्यां साधयित्वौ कृत्वौपासनमेव च ॥ कूश्माण्डहोमं निवर्त्य पूर्षसूक्तं च तत्परम् । अष्टादशयजुर्मन्त्रान्हुत्वाविष्टकृतः परम् ॥ ब्रह्मोद्वासनतः पश्चान्नैचिकीनां त्रयं ततः । प्रदानं ब्राह्मणानां तु कृत्वा यद्वा तु दुर्लभे तन्मूल्यदानं कुर्याञ्च ततः श्राद्ध विधानतः । निर्वर्तयेदेवमेव न चेदोषो महान्भवेत् । दर्शादिके विशेषोऽस्ति पिष्टान्नादिकभक्षणे । अज्ञानादवशादैवात्कृतेऽप्येतत्समाचरेत्।। अष्टोत्तरशतं जप्त्वा गायत्री वेदमातरम् । अनाज्ञातत्रयं पश्चात् व्याहृतीश्च त्रियम्बकम् पूर्षसूक्तं च कूश्माण्ड्यः पावमान्यश्वतान्परान् । पञ्चरुद्रानौत्तरंच नारायणमनन्तरम् मापवित्रं घोषशान्ति दशशान्त्यादिकं क्रमात् । जप्त्वादर्भेषूपविश्य प्राङ्मुखेनैव मन्त्रवित् ।। जले मनोऽथ वायु स्वं निरुध्येव समाहितः । दशप्रणवगायत्री एकोच्छवासेन शक्तितः श्वासद्वयेन वा जप्त्वा तदुच्छवासत्रयेण वा। त्रिवारं प्रजपेदेवं तस्मादोषात्प्रमुच्यते आभिर्गीभिः शतं नो चेदघमर्षणमेव बा। निमज्य सलिले जप्त्वा शक्तया दद्याञ्च दक्षिणाम् ।। तस्माद्दोषात्प्रमुच्येत शुद्धः पश्चात्तु तत्पुनः । दर्शश्राद्धं प्रकुर्वीत हिरण्यामजलादिभिः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy