________________
नम्
बालानां कृतेश्राद्धविधानम्
३६५ वेदश्रमपरित्यागपूर्वकं ब्रह्मविद्विषः । तर्किणः शिल्पिनो गानपरानाक्षत्रकास्तथा ॥ नटीवैणविकाः सर्वे वैदिकाः स्युविनाश्रुतिः। वैदिकानां समाजेषु सर्ववैदिककर्मसु ॥ समाधिक्यपुरस्कारपूजाकार्यकरो नरः। भूयिष्ठान्यशुभान्येव विन्दते न तु संपदः॥
अपूज्या यत्र पूज्यन्ते पूज्या यत्रावमानिताः। . त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं ध्रुवम् ॥ यत्र नास्ति भयत्राता श्रोत्रियस्सजला नदी।
आत्मसौख्यं यत्र नास्ति न तत्र दिवसं वसेत् ।। अवशागतचित्तस्य नास्ति यत्र विधायकः । असंभावितदुष्कार्यजातदुष्कीर्तिभञ्जकः।। यस्मिन्देशे दुर्लभःस्यान्न तत्र दिवसं वसेत् । कुप्रामे कुत्सिते देशे दुष्टक्रूरजनाकुले ॥ वेदद्विड्जनभूयिष्ठे तिष्ठेन्नापि क्षणं द्विजः । तादृग्देशनिवासेन कलाज्ञानं भविष्यति कलाज्ञानेन सततं कर्ममात्रं विनश्यति । तिथिभेदकृतंश्राद्धं पुनः करणमर्हति ॥ मासभेदात्पक्षभेदात्तथा तत्स्यात्ततोद्विजः । ग्रामेविद्वज्जनावासे निवसेत्कर्मसिद्धये ॥ दुर्व्यापारालस्यकान्यनियोगादिनिमित्तकैः। ताम्बूलचर्वणजल प्राशनात्परतोऽपि वा। शलाटुफलतऋक्षुफललाजादिभक्षणात् । परतो वा सार्धयामात्स्मृतं श्राद्धं तु तर्पणम्॥ अपि वा सद्य एवायं सर्वसंभारसंवृतम् । निवर्तयेच्छ्राद्धकर्म येनकेनाप्युपायतः ॥
__शक्तौ सत्यां सद्य एव कुर्याद्भक्त्या विचक्षणः।।
शक्त्याभावे उपोष्याऽथ पिबाहि पदके चरत् ।। तत्संकल्पस्यपुरतः अनाज्ञातत्रयं जपेत् । इदं विष्णु महामन्त्रत्रिंशद्वारजपस्तथा ॥
___व्याहृतीनां समस्तानां व्यस्तानां च सहस्रकम् ।
जप्त्वापश्चाच्छ्राद्धकर्म सम्यनिर्वतयेद्विजः॥ विध्युल्लङ्घनदोषे तु प्राजापत्यं विशोधकम् । यदिबालाः परं प्रातः कर्तारः श्राद्धकर्मणाम् साक्षादनकृताहाराः स्युश्चेत्तु तदनन्तरम् । भुक्त्यन्तरं परित्यज्य परेछु : प्रातरेव वै ।।
कुर्युः भुजिक्रियां मोहात्तद्विज्ञानात्परं तु ते । गुरुभिः बोधिताः सद्यः स्नात्वा पञ्चाङ्गवर्त्मना ।।