SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ नित्यानित्यश्राद्धयोग्यवर्णनम् अष्टोत्तरशतश्राद्धकरणापाटबो द्विजः । सर्वप्रकृतिमूलं तं दर्श वा येनकेनचित् ।। हिरण्याममधुक्षीर मुखैमन्त्रविधानतः । षड्देवताक्रमेणैव त्यत्त्वाऽऽलस्यादिकं तथा॥ निर्वतयेद्विधानेन विषुवेऽप्ययने तथा । महालयाख्यपक्षं च व्यतीपाते च मार्गके ॥ तृतीयामग्नि वैशाखे ब्राह्मणः पितृभक्तिमान् । __ यथाशक्ति यथोत्साहं पितृभ्यः प्रीतये बुधः॥ दिनशून्यमकृत्वैव कुर्याद्ब्राह्मणभोजनम् । अधर्मकं सधर्म वा सर्वप्राणेन बाडबः ।। विप्रभुक्तिकरोविद्वान्सततं सर्वदेवताः । प्रीणयत्येव नूनं वै ब्राह्मणस्सर्वदेवताः ॥ इत्युक्तश्रुतिवाक्येन तस्माद्ब्राह्मणभोजने । कृतेऽस्मिस्तेन पितरः परां तृप्तिमनश्वराम् ।। . प्राप्नुवन्ति हि ते कन्या येऽपि बर्हिषदोऽखिलाः । अग्निष्वात्ताश्व सोम्याश्च औमाऔाश्च सन्ततम् ।। न विप्रभुक्तितुलितं कर्मास्ति जगतीतले । तेन सर्वक्रियाजन्यं फलानि लभते नरः॥ अष्टोत्तरशतश्राद्धान्येतानि किल सूरिभिः। कर्तव्यत्वेनचोक्तानि सत्यां शक्तौ विशेषतः अमामनुयुगक्रान्त धृतिपात महालयाः । अष्टकान्वष्टकाः सर्वाः षण्णवत्यः प्रकीर्तिताः प्रतिमासं प्रयत्नेन मासे श्राद्धानि यानि हि। मिलित्वा तैः पुरोक्तानि सर्वाण्यपि महात्मभिः॥ अष्टोत्तरशतानीति गणयित्वेक ईरितः । अमामनुयुगास्तत्राष्ठकान्वष्टकास्तथा ।। महालयश्च क्लृप्ता हि तस्मान्नित्याः प्रकीर्तिताः । ये नित्यास्ते पिण्डयुक्तास्तद्भिन्नाः पिण्डवर्जिताः ।। संक्रान्ति तिपाताख्याः अक्लपा एव सन्ततम् । ... तस्मादपिण्डाख्याताः स्युः न नित्या इत्युदीरिताः ।। पुनरन्यानि पुण्यानि श्राद्धान्याहुर्मनीषिणः । घृतश्राद्धं दधिश्राद्धं ग्रहणश्राद्धमित्यपि तीर्थश्राद्धं पात्रयोगश्राद्धं वृषभनामकम् । पुनरन्यानि सर्वाणि देवयुक्तानि सन्ततम् देवहीनानि सर्वाणि प्रेतोद्देशेन यान्यपि । तानि सर्वाण्यशुचिना निर्वान्येव सर्वदा अत्याज्यानि भवेयुर्वै कालप्राप्तानि केवलम् । तानि नैमित्तिकान्येव कामान्येवं बहूनि हि
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy