________________
लौगाक्षिस्मृतिः पश्वर्थानि प्रजार्थानि जयार्थान्यपि तानि वै ।
पैतृकाणि महाभागे मदितानीति तान्यपि॥ सूत्रकारोपदिष्टानि प्रथमादिष्वनुक्रमात् । तत्र त्रिप्रायिकेश्राद्ध भिस्सादानस्य केवलम्
प्राधान्यं कथितं सद्भिः वरणानन्तरं तदा।
आसवं पाद्यमानं स्याद्गन्धादि तु यथारुचि ॥ कृत्वा वाऽप्यथवा दत्वा भुक्तिपात्रेऽभिधार्य वै । अन्नप्रक्षेपणं कृत्वाभिघार्य च ततः परम्
यथासंभवशाकाय सूपं चापि कृतं कृतम् । .. पयो वा दधि वा द्रव्यं भुक्त्यन्ते तृप्तये भवेत् ॥ तत्रान्नदाने गायच्या प्रोक्षणं देव स ... तरि ।
मन्त्रेण परिषिच्यान्नं पृथिवीतेति मन्त्रतः॥ कुर्यात्तु चोदकप्राप्तं निखिलं तत्समापयेत् । एवमेव पुनः प्रातः कार्य श्राद्धं द्वितीय ....मध्याह्नत्र तु सर्वाङ्ग कलापैरिति तत्क्रमः। .
रात्रौ प्रातश्च भोक्तारः भिन्नान्येवेति बाडबाः॥ तयोस्तु विश्वदेवास्तु कथिताश्च कृता कृताः । श्राद्धत्रयान्नात्तत्कारे उक्तं समवदानकम् कृत्वाव य मेवस्यात्प्राश्नीयाद्वा यथारुचि । एवं यः कुरुते श्राद्धं त्रिप्रायकसमाख्यकम् जन्ममध्ये सकृद्वापि कृतकृत्यस्स एव हि । सोऽयं सर्वेषु दिव्येषु क्षेत्रेषु विविधेष्वपि ॥ यावजीवकृतश्राद्धः भवत्येवेति गौतमः । श्राद्धमात्र उशन्त्वस्त्वा मनुनेति भवेत्ता ।। आवाहनं पितृणां तु चायं तु न चा तथा । अपिण्डकेषु सर्वत्र नायँ नावाहनं तथा सर्वत्र विहितं पादक्षालनं पाद्यमेव वा । आमश्राद्धे हिरण्ये च तत्पाद्य तु कृताकृतम् आसनं वरणं मुख्यं गन्धधूपादिकं न तु । सर्वोपचारकृत्याय दर्भा वा स्युस्तिला न चेत् तदाने पृथिवीतेति भृगेकाऽऽवश्यकी परा । सर्वमन्यं न किमपि तयोरेष विधिः स्मृतः त्वं सोमेति द्वयं घास श्राद्ध आवाहने भवेत्। स्नातयोवृषयोरेव तदावाहनकर्म वै॥ कर्तव्यंस्यात्प्रयलेन नमो व इति मन्त्रतः । नमस्कारः प्रकर्तव्यः तदाहाख्ये च रोदने॥ अत्यन्तावश्यको ज्ञेयः प्रणामोऽष्टाङ्ग वर्मना । दाहश्राद्ध रोदने च न संकल्प उदाहृतः