SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणभोजने योग्यायोग्यवर्णनम् गोत्र भ्रष्टाभिन्नशाखाः शिखाभ्रष्टाश्च केचन । अन्यवेदशिखाशाखा गोत्रसूत्रावलम्बिनः कर्मणा । अपात्रभूता विज्ञेयाः तूष्णीं ब्राह्मणशब्दिताः न विद्यया केवलया तपसा वापि पात्रता । यत्रवृत्तिरिमेचोभे तद्धि पात्रं प्रचक्षते ॥ तथाविधब्राह्मणानां दुर्लभे केवलं पुनः । स्वबन्धुष्वेव यत्नेन भोक्तृः संपादयेत्तथा ॥ अश्रोत्रियं श्रोत्रियं वा ब्रह्मवृन्नामधारकम् । स्वकीयेष्वेव भोक्तारं यत्नात्संपादयेद् द्विजम् ॥ स्वकीयाश्चेत्तत्र सम्यक् तत्त्वरूपं प्रकारतः । ज्ञातं भवति तस्मात्तु परेषां दुर्लभ त्वयम् मुख्यतः श्राद्धयोग्यास्ते योनिसंबन्धवर्जिताः । गोत्रसंबन्धरहिताः मन्त्रसंबन्धशून्यकाः येनकेनाप्युपायेन वेदाक्षरसुपूरिते । सुशुद्ध ब्राह्मणमुखे कत्र्यान्नं पातयेत्सुधीः ॥ कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते । कुलंतारयते तेषां दशपूर्वान्दशापरान् ॥ अवेदाक्षरकुक्षिस्थमन्नं प्रत्तं मृताहके । प्रकुर्याद्रोदनंतेन कर्तर्दोषो महान्भवेत् ॥ नन्दन्त्योषधयस्सर्वे वेदज्ञे गृहमागते । वयमेतत्कुक्षिगताः यास्यामः परमां गतिम् ॥ वेदज्ञे पितृतृप्त्यर्थं यदल्पं बहु वस्तु तत् । दीयतेनुपकारार्थं मेरुमन्दरसंनिभम् ॥ अनश्वरममोघं स्यात्पितॄणां पूर्णतृप्तिदम् । वेदाक्षरपरित्यक्तलपनत्यक्तमोदनम् । वालुकात्यक्त सलिलरूपवल्लयमेति वै । स्वशाखायां दुर्लभेषु भोक्तृनन्यान्निमन्त्रयेत् ॥ नातिचारान्नातिवृद्धान् नातिस्थूलान्कृशास्तराम् । .... ३६३ अप्यल्पभक्षकान्भूयः गृह्णीयाद्बहुभक्षकान् ॥ दृष्ट्वा तु पितरः श्राद्ध े ब्राह्मणं बहुभक्षकम् । दृष्टेष्वलभिया सद्यः : कुर्वन्त्येव पलायनम् अत्यल्पभक्षणपरं ब्राह्मणं तं विलोक्य तु । न तृप्तिमधिगच्छन्ति तत्र श्रोत्रिय एवं तत् तत्पीतसलिलादेव नष्टक्षुद्दाहकश्मलाः । आद्वादशाब्दा संप्राप्त महातृप्त्यैकनिर्भसः ॥ प्रभवन्त्येव तस्मात्तु वेदिनं तं निमन्त्रयेत् । वेदः साक्षाद्धरिः प्रोक्तं स वेदो यस्य सन्ततम् ॥ जिह्वायां हृदि वाssस्येऽस्य वर्तते सहि चोदितः । साक्षान्नारायणः श्रीमान् तद्भुक्तौ किमु दुर्लभम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy