SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६२ लौगाक्षिस्मृतिः एकस्मिन्नपि वा लब्धे पित्रानन्दो भवेन्महान् । ब्राह्मणस्तादृशो भाव्यः कुलीनः क्रोधवर्जितः ॥ अदाम्भिकश्च कर्मिष्ठः श्रोत्रियः श्रोत्रियोद्भवः । ब्रह्मण्यो ब्रह्मनिष्ठश्च सर्वपात्रोत्तमोत्तमः॥ देवाद्विस्मृतवेदश्च वेदोज्झः परिकीर्तितः । क्रियानहः स विज्ञयः त्याज्यः स्याच्छाद्धकर्मणि ॥ स्वाधीनवेदः सततं पदक्रमविशेषवित् । तत्प्रयोगविशेषज्ञः विनियोगविशारदः।। अध्यापकवरिष्ठोऽयं नित्यप्रवचनोन्मुखः । वाघसंख्या प्रश्नकृत प्रयासो ब्राह्मणोत्तमः साक्षात्पावक एवायं संहितामात्र पाठनात् । वाताध्यायस्तु ऋग्वेदे साम्नि सप्तकगानतः वेदाध्यायी तु विज्ञेयो स एव श्रोत्रियोऽपि वै । पदाध्ययनतो विष्णुःसाक्षादेव न संशयः पदप्रकृतिरेतस्याः संहितायाः क्रमस्तु सः। संहिताकारकोऽत्यन्तं क्रमस्तस्मात्ततोऽधिकः साक्षाद्रुद्र इतिख्यातः क्रमाध्यायी तदंशजः । स्वरवर्णविशेषज्ञः स हरो हरिरेव च ॥ यजुर्वेदस्यैकदेशः ऋग्वेदः सामनामकः । तन्निदानक इत्येव तदव्यूढश्चनेतरः ।। ब्राह्मणेषूत्तमा ज्ञेयाः निखिलेषु महच्छ्रियः । देवद्विजर्षिमुनयः विप्राश्चेति हि पञ्चधा॥ संहितामात्रतोज्ञेयाः विप्राः सर्वक्रियाईकाः । पदेन कर्मणा चापि द्विजशब्देन शब्दिताः ऋषयः क्रमतो ज्ञेयाः श्रुत्यर्थज्ञाश्च केवलाः। परायातेनमुनयः तथा संहितया पुनः॥ अहिरण्यक तन्मन्त्र कठशाखाविशेषतः । विप्राःस्युरेते परमाः सर्वकमैकसाधकाः॥ अक्सामाभ्यां ब्रह्म ' या कल्पविशारदाः । तत्सर्व कलानिष्ठाः ब्राह्मणाः सर्वसंपदे योग्या भवन्ति सततं तस्माच्छ्राद्धषु तादृशान् । ब्राह्मणानुपयुञ्जीत न वेदाक्षरवर्जितान् कलौ तु केवल .... श्राद्धयोग्याः सुदुर्लभाः । अब्राह्मणादयोऽतीव बहवः श्रोत्रियद्विषः ।। केचित्सन्ध्यामन्त्रमात्रानभिज्ञा ब्राह्मणब्रुवाः । तकैकसुश्रमास्तूष्णीं विप्राभासाः कुवृत्तयः ।। ब्रह्मविद्याबहिर्भूताः न संग्राह्यास्तु वैदिके । त्यक्तवेदाः त्यक्तशाखाः त्यक्तसूत्रास्तथा पुनः
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy