________________
श्राद्ध निमन्त्रणक्रमवर्णनम्
३६१ नित्यकर्मकरो भूयात् नित्यं श्रोत्रियपूजकः । उदासीनो श्रोत्रियेषु सुमहात्मसु संमुखः॥ भवेदेवान्वहंगेही तटस्थो मध्यमेष्वति । श्राद्धकर्मपरो भूयाच्छ्रद्धालुः कर्मभक्तिकः ॥ श्राद्धकर्मसु सर्वेषु शौचमक्रोधमत्वरा । सब्राह्मणान्वेषणं च सौमुख्यं सत्यभाषणम् ।। सद्वस्तुसंगृहस्त्वैक द्रव्यं चापि तथा पुनः । अदानं सर्ववस्तूनां यस्य कस्यचिदत्र वै ।। परवस्तुप्रग्रहश्च तत्कथाप्रतिपादनम् । तद्धर्मशास्त्रतत्त्वैकचिन्तनं तन्निरीक्षणम् ॥ संपादितानां द्रव्याणां वस्तूनामवलोकनम् । समीकरणमेतेषां तत्र तत्र नियोजनम् ॥ मुहूर्तपञ्चकादेतदत्यन्तावश्यकत्वतः । समनुष्ठेयमेवस्यात्पुनरन्यानि यानि वा ॥ तानि कार्याणि भूयश्चानुष्ठेयानि विशेषतः । अत्र स्वानात्परंसन्ध्यामात्र होमश्च केवलः वेदस्याध्ययनं नैव व्रतकृच्छादिकं तथा । अभिवादनकार्याणि बन्धूनां महतामपि ॥ उपायनप्रग्रहणं पुनश्च प्रतिपादनम् । वर्जयेत्तु विशेषेण श्राद्धीयेकानि तत्करः ॥ तत्प्रश्नप्रकृतीह्यन्य विशेषनियमो मतः । एतदिनत्रयमिति केचिदाहुः मनीषिणः॥ पूर्वेद्यु रपिचश्वश्च तदिनत्रय कर्मणा । सर्वे ... रागाणां ... स्मिन् ।' पस " पुनः॥
परं तप मात्रं स्यादेकभुक्तिश्च केवला । दिवसे तत्र विज्ञेया तच्छ्राद्ध तर्पणान्तकम् ।। इत्युक्त्वा सर्वशास्त्राणामेतावानिश्चयः परः । निमन्त्रिणां ब्राह्मणानां पूर्वरात्रौ प्रचोदितम् ।। ....."क्तिं परतोज्ञेयं ... सनकृतेः परम् । परेछु रेवं प्रातश्च सन्ध्याहोमात्परं पुनः॥
श्राद्ध निमन्त्रणक्रमः आमन्त्रणं तद्भोक्तृणां विधिना चोदितं तथा ।
संकल्पानन्तरं श्राद्ध पूर्व ... रेव वै॥ वरणंतत्प्रकर्तव्यः पित्र्युद्द शेन तहिने। पितृभक्त्या श्राद्धकर्ता मासषट्कस्य पूर्वतः॥ ब्राह्मणाल्वेषणं कुर्यान्मनसैव विचक्षणम् । वेदवाची महाभाग साचारे सामिहोत्रिणे