________________
लौगाक्षिस्मृतिः कुश्माण्डजपमन्त्राणां त्रिवारपठनेन च ।
शक्त्या ब्राह्मणभुक्त्या च शुद्धो भवति नान्यथा ॥ स्वस्यभर्तुहितायाऽत्र प्रयत्नेन सुवासिनी । पाकयोग्यं शुद्धमन्नं पात्रेणानीय वै क्रमात् भवनादेव भवने स्वीयवहरेदुर्लभे । चुल्लिकायां प्रतिष्ठाप्य पाककर्म समाचरेत् ॥ न तृणैराहरेद्वह्नि काष्ठैर्वा नव ... ... । मृण्मयेनापि पात्रेण दारुपात्रेण वा तथा ॥ शल्केन शाकलेनाऽपि नोल्कामूलेन तं हरेत् । यद्याहरेत्तु मोहेन तद्गेहश्रीविनश्यति॥ अलक्ष्म्योऽत्र प्रवर्धन्ते विपदश्व तथा तथा । भवेयुरेव भूयिष्ठाः तथा दुर्गतयः पराः।। ताहगग्निविशेषस्य तदानयनमात्रतः। भर्ता ज्ञात्वा तु तत्पश्चात् तस्याः कर्म विशेषवित्
दूराद्विसृज्य तं वहिं तां निर्भय॑ च निर्घ()णः ।
तदलक्ष्मीविनाशाय स्वयं प्राङ्मुखतो जपेत् ।। सुमङ्गलीरियं मन्त्रजपं चापि ध्रु वक्षितेः । इमां त्वमिन्द्रमन्त्रं च श्रियं जात श्रियस्तदा
श्रीभूस्सूक्ते जपं चापि त्रिवार तदनन्तरम् । कृत्वा तु मङ्गलस्नानं भवेतां प ... ततः॥ ब्राह्मण य ... संयुक्तौ कृताहारौ दिनत्रयम् ।
तेन श्रीको भवेतां तौ तत्र पक्कान्न भक्षणात् ।। स्नानात्परं च पुण्याहं वाचयित्वा ततः परम् । प्रतिष्ठाप्य शुचिगेह मध्येगार्योक्तवर्मना मुखान्ते जुहुयादाज्यसहितं चरुतन्त्रतः । श्रीसूक्ताभिर्विधानेन पञ्चवारं ततः पुनः॥
ब्रह्मोद्वासनतः पश्चाद्गौरेकात्र च दक्षिणा ।
परिकल्या " घोरामापदं प्राप्नुयात्तु सः॥ अजस्र शुद्धपाकेन खयं शुद्धः स्खलंकृतः। संजातमन्नं सुमुखं भुञ्जीयात्प्राङ्मुखोद्विजः परपाको नैव भवेत् परामः परमन्दिरः । पराधीनो भवेन्नैव परः प्रेष्यश्च बाडबः ।।
नित्यानिको भवेवापि सोमयाजी भवेत च ।
यद्वा भवेदाहितामिः समन्त्रः सर्वथा भवेत् ॥ अश्रोत्रियो न नियेतानाहितानिः कथं चन । त्रियतेनासोमयाजी ह्यमन्त्राग्निम्रियेत च