SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अग्राह्यान्नभोजने दोषवर्णनम् ३५६ आशिषां कर्मणां पश्चात्पुनर्नान्दी समाचरेत् । एवं कृते तु मुच्येत सद्यः तदुर्निमित्ततः मुखमारुतसंरुद्धः पावकः स्यादपावकः । तेन सर्व पक्कमानं शूद्राणां योग्यमित्ययम् ।। प्रोवाच निऋतिस्साक्षात्तथैवेत्याह तद्यमः। धमन्यास्य मुखाद्वहिं वर्धयित्वैव सन्ततम् पाकक्रिया प्रकर्तव्या स पाको दैविको भवेत् । अयोमयी तु धमनी नारीणां न भवेदिति ॥ प्रोवाच किल धर्मज्ञः चित्रगुप्तः स्वयं विभुः । किंतु सा वैणवी कार्या वनितानां सुपावनी धमनीति जगौ ब्रह्मवृद्धयेत्र विभावसुः। संवर्धनदशायां तु यदि संमार्जनी गतिः॥ इषीकाभिः प्रज्वलिता पाकाग्निभक्तदूषकः । ताहगग्नौ कदाचित्तु भक्तं निष्पादितं जडः मोहेनाश्नन्पञ्चगव्या गायत्र्यष्टशतेन च । रुद्रकादशिनी जप्त्वा जलपानेन निष्कृतः प्रभवेदिति धर्मज्ञाः जगदुः सनकादयः । शौर्पवातेन संवृद्धो वीतिहोत्रस्तु दुर्घटे ॥ श्मशानाग्निसमो ज्ञेय शुद्धः स्पृश्यो भवेन्न तु। तस्मिन्नग्नौ पक्कमन्नं मत्स्यपात्यन्नमुच्यते ॥ तदन्नमश्नन्मोहेन किल्बिषी ब्राह्मणो भवेत् । तदोषपरिहाराय षडब्दं कृच्छ्रमाचरेत्॥ पश्चादखण्डकावेरी स्नानैर्दशभिरेव वै। शुद्धोभवेन्न चान्नेनेत्येवं मनुरब्रवीत् ॥ गोरोगतावकाग्नौस्तं समानीयातिमौढ्यतः । चुल्लिकायां प्रतिष्ठाप्य तस्मिन्नन्नं कृतं तु यत् ॥ रजस्वलाकृतं साक्षात् तन्नाश्यमतिपापदम् । तद्भक्षणे प्रकथितं यावकाहारपूर्वकम् ।। दिनाष्टकं पञ्चगव्यप्राशनेनैव केवलम् । चतुर्विशतिगायत्रीसहस्रजपतः शुचिः॥ भवत्येवेति भगवान् वसिष्ठो मुनिरब्रवीत् । कुशाग्नौ वा स्वर्णकारचुल्लिकाग्नौ विशेषतः ताम्रकुट्टकवह्वौ वा शालावलजपावके । कार्वनौ मार्गनिक्षिप्तधर्मानौशालमन्दिरे ॥ ___ पीडारिका मन्दिराग्नौ लपनोच्छिष्ट पापके। पक्वमन्नं दैववशात् मोहात्स्पृष्ट्वापि केवलम् ॥ अप्रायत्यमवाप्नोति तस्य प्राशनतः पुनः। जातिभ्रंशं सद्य एव लभते ब्राह्मणो महान् तन्निष्कृत्यै महासिन्धु स्नानानां शतकेनवै। अहोरात्रैः त्रिभिःशुद्धोपवासःपञ्चगव्यतः
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy