SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५८ लौगाक्षिस्मृतिः षोडशैरुपचारैश्च समाराध्य जगत्पतिम् । पूजान्ते रुद्रगायत्री दशवारं द्विजैः सह ।। जप्त्वा श्रीरुद्रचमको तत्परं तज्जलेन वै । अवटक्षिप्तमृत्स्नाया पूरयेदेव सर्वतः ।। ततः परं च श्रीसूक्तं भूसूक्तं पूर्षसूक्तकम् । लक्ष्मीसूक्तं च यत्नेन जापयित्वा द्विजोत्तमैः ।। दशशान्तिर्घोषशान्तिः जप्त्वाऽथ प्राङ्मुखः स्वयम् । उपवीति नमोब्रह्म परिधानीयका जपेत् ।। तदपानजतद्वायोः निष्कृतिः कथिता परा। कृतस्य जम्भणस्यापि पूर्ववन्नान्यथेतितत् भृगुवारे भौमवारे भानुवारेऽपि पर्वणि । महेषु सुमहत्स्वेषु माकरे क्रान्तिशुल्बके । विवाहयागोपनीति सीमान्तादिषु योगिषु । तच्छालायां वेदिकायां तन्नान्दी करणात्परम् ।। अलंकारासनेतस्मिन्महासिंहासनेऽपि वा। भद्रासने वा विधवा पान्य(या) वेन शब्दितः ।। तदा तां निष्ठुरं वाक्यं प्रोक्त्वा छत्कृत्य दूरतः । उद्वासयित्वा चपलं शुचीवो हव्यमन्त्रतः ।। गोमयालेपनं कृत्वा गोमन्त्रेण ततः परम् । तां भूमिं प्रोक्ष्य गायच्या कर्दमं किष्कु मात्रतः॥ कारयेत्वाविधानेन पुनस्तस्मिंश्च कर्दमे । पञ्चगव्यं पूरयित्वा तत्तन्मन्त्रेण मन्त्रवित्॥ तस्मिन्नथाक्रमय्याश्वं अश्वोऽसीति च मन्त्रतः । मन्त्रयित्वा पञ्चवारमिह पर्यन्तमेव वै॥ यदक्रन्दादिषड्विंश भृचो जप्त्वा ततः पुनः। हुत्वा च समिदन्नाज्यैः स्विष्टकृत्परमेव वै ब्रह्मोद्वासनपर्यन्तं कृत्वा तां मृत्तिको भुवि । कर्दमत्वेन सर्वत्र खनित्रेणैव कृत्स्नशः।। समुद्धृत्यैव निःशेषं दूरतः परिवर्जयेत् । पर्येण भस्मना पश्चाद्विकिरेत्तत्र सर्वतः ।। नर्यप्रजाममन्त्रैस्तैः सतामन्त्रैश्च पञ्चभिः । प्रकुर्याब्राह्मणानां च द्वादशानां च भोजनम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy