________________
श्राद्ध गोदानविधिवर्णनम् तदोषपरिहाराय शान्तां तामृचमुत्तमाम् । जपेंदष्टशतं स्नात्वा तेन श्रीको भवेदयम् ॥ दक्षिणाभिमुखात्प्रत्यङ्मुखतो याति मौढ्यतः। पचत्यन्नं तत्तु भवेत्पैशाचं राक्षसं परम्
पितॄणामपि देवानां अनर्हः स्यात् द्विजन्मनाम् । तदन्नं मनुजोऽतीव विद्यालक्ष्मीबहिष्कृतः। प्रभवत्येव तच्छान्त्यै घोषशान्ति जपेन्मनुम् । त्रिवारं प्राङ्मुखस्तिष्ठन् व्याहृतीर्दशसंख्यया ॥ व्यस्तास्समस्ता विधिवदन्त ओं तत्सदित्यपि ।
उक्त्वा समापयेद्विद्वांस्तस्मादेव पतिव्रता ॥ सुमङ्गली महाभागा सर्वलक्षणमण्डिता । यथोक्तविधिना स्नाता सुवस्त्राकन्चुकावृता कुडमालङ्कृतास्विन्नमुखी कबरसंवृता । अथवा कृतवेणी वा प्राङ्मुखेनैव सुस्थिता ।। विचक्षणा पाककर्म पाथ (च्छा) शास्त्रवर्त्मना। सर्वकर्मषु भद्रषु सन्ततं घुत्तमोत्तमः सुमङ्गलीकृतः पाकः सर्वशास्त्रमतः परम् । ततोऽपि सोमपीतन्याः पाकः पण्डित संमतः परिवेषणकर्मापि तथैवेति शची जगौ । पचने भोजने वापि चिरण्टीनां क्षुते तथा ॥ जृम्भणे पानवायौ वा निर्गते वेश्ममध्यमे। कल्याणवेदिकामध्ये तत्कालेष्वेषु देवतः।। तत्फलं तत्क्षणेनैव प्रोक्षयित्वा शुचीवतः। सद्यः संभूतेन पश्चाद्गोमयेनोपलिप्य वै॥
गास्तत्र तु समानीय नैचिकी रथ वा पुनः ।
घेनोः सवत्साः गाः शुद्धा त्रयोऽश्वा वा विधानतः ।। मुहूर्त तत्र संस्थाप्य तावद्गोसूक्त शब्दतः। पूरयित्वा सैन्धवाश्चेत्तावदत्राश्वसूक्ततः।
शब्दापयित्वा विधिना मुहूर्तत्रयतः परम् ।
दूरीकृत्याथ ताधेनो स्ता ... श्वान्चेसमाहितः॥ . पादेशमात्रमवटं तत्र खात्वा यथा शुचि । यावत्तावत्तु तां सर्वा मृदं दूराव्यपोहयेत् व्यपोहनात्ततो भूयः तैरेतैर्निखिलैर्द्विजैः । संवृतः पुनरागत्य पूरयित्वा वटं च तम् ॥ तत्र दर्भान्वि)चीनानान्क्षिप्त्वाह्यक्षतैः शुभैः । कुङ्कुमाक्तैः सुपुष्पैश्च तत्र कुम्भं दृढं शुभम स्थापयित्वाऽत्र वरुणमावाह्याथ त्रियम्बकम् । तन्नारिकेले संपूज्य प्रतिमायां विधानतः