________________
३५६
लौगाक्षिस्मृतिः पुण्यतीर्थेष्ववभृथे चण्डालाघशुचौ तथा । उच्छिष्टपतने शीर्षे बन्धुमात्रमृतावपि ॥ श्मशानपृथ्वीवने गमनादिनिमित्तके । भवेदेव शिरः स्नानं ....... रब्रवीत् ।।
चीना निमित्तं यो मोहात्कुरुते मजनं रमा।
पतिघ्नी सा प्रकथिता विधवा जन्मजन्मनि ॥ भवत्ये .... प्राह धर्मप्रोक्तौ पुरा विधिः । अचिरा .... मज्जनात्परमेववै ।। ... निखिलान्केशान्प्रकुर्यात्कबरी शिवाम् । न भवेदा कबरी ना वस्त्राप्यकञ्चुका संत्यक्तकुमादिव्यसिन्धूरद्यनुलेपना । प्रभवेदेवसततं स्वीकृताञ्जनपालिका ॥ संचरेदुत्तरीयेण पादप्रक्षालनात्परम् । आचामोऽपि भवेत्तूष्णीं जलप्राशनमात्रतः ॥
. नामाचमनमित्युक्तं विधवानां च तं त्रिभिः । ..........नामभिः कथितं संद्भिः नान्यैरेवेति काश्यपः॥ उदयानन्तरं स्त्रीणां स्नानं तत्परिकीर्तितम् । तदेतत्सोमपीथिन्याः उदयात्पूर्वमेववै ॥ वयु द्धरणतः पूर्व कार्यमेवेति चोदितम् । अग्निहोत्रप्रचारैककालेष्वेवायमुच्यते ॥ विधिः किल विशेषेण न चेन्नायं विधिर्भवेत् । याऽऽर्द्र वस्त्रेण कुरुते पचनदुर्मती रमा तदन्नं तामसं ज्ञेयं नैऋतं न तु दैविकम् । अकञ्चुक्या कृतं त्वन्नं इल्वलोऽत्तीति गौतमः
कवर्या साईया मूढा कुर्यात्पाकं कृधायता । तदोदन समश्नाति वातापी निघृणोऽसुरः। अन्तदुखेन या नारी मुञ्चन्त्यश्रूणि मूढधीः । करोति पक्वा तां भिस्सामरण्ये निर्जने शुनाम् ॥ गृध्राणामपि काकानां यथा स्वाद्य भवेन्नतु । तथा त्यजेत्प्रयत्नेन तादृशं त्वोदन नरः॥ योऽश्नाति हेयं विधिवत् पञ्चगव्यविधानतः ।
पीत्वाऽवारं जप्त्वा वा गायत्री वेदमातरम् ।। सिंहानुवाकपठनाच्छुद्धो भवति नान्यथा । शयाना या प्रकुरुते पाकमन्नस्य दुर्मतिः अलक्ष्मीणां तदन्नः स्यात्सतामेतद्विगर्हितम् । तादृगन्नप्राशनेन मानवो दुर्भगो भवेत्