________________
३५५
स्त्रीधर्मवर्णनम् अधिकारो मुख्य एव न तत्साम्यं कथंचन ।
अन्यानप्राप्नुवन्त्येव तत्साम्योक्तिस्तु तत्र चेत् ॥ अर्थवाद इति प्राहुः तत्तत्त्वज्ञा महर्षयः । चिरण्टिनीकृतः पाकः परमो व्युत्तमोत्तमः।।
स्त्रीधर्माः शुचिःसुमङ्गलीभव्या भव्यानामादिकारणम् । श्रेयसा संपदा मूलं श्रियां सैवास्पदं परम्
साक्षात्सरस्वती देवी गायत्री साप्यरुन्धती ।
शची रमा भगवती कल्याण्यार्या मनोन्मनी ॥ तस्यास्तु पतिशुश्रूषा परमो धर्म उच्यते । श्वश्रूः श्वशुरपूजा च सततं मजुभापणम् ।। अर्थीप्रियत्वं बन्धूनां क्रियारञ्जनम(प्य)ति । सदा शुचित्वमश्रीकवचसा परिवर्जनम् ।। संपच्छ्रीकरवाक्यौघं यथार्थपरिभापणम् । सदा संमुखतातुष्टिरुपांशुपरिभाषणम् ॥
स्मिताभिभाषणंस्वाभिः प्रजाभिमैत्रवुद्धिभिः । क्रोधनिष्ठुरवाक् प्रोक्तौ गुरुभिस्तैः पतिप्रियः॥ विकारशून्यता चित्ते क्रोधलोभादिशून्यता।
अनालस्य कालमात्रे पतिच्छायानुवर्तनम् ॥ पतिव्रता लक्षणं स्यादाचारश्च तथाविधः । स्नानमात्रे प्रकथितं हरिद्रा प्राङ्मुखेन वै॥ कर्षणं लेपनं चापि लपनस्यादितः स्मृतम् । हत्कण्ठकर्णवाहून जान्वङ्मयादि क्रमेणतु स्नानमाकण्ठमेवस्यादजस्र शिरसो नतु। विशेपदिवसेष्वेवावगाहः प्रतिपादितः।
राव्या त्यक्ततु यत्स्नानं वृथा तामां न संशयः ।
भवेदेवेति सा स्वाहा स्वधां प्रोवाच संसदि । कषणात्परमेवेयं निशांदद्यात्क्रमेण वै । चतसृणां दिशामादी सेनादीनां ततः परम् ।। सर्वासां देवपत्नीनां दद्यादङ्गुलिचालनान् । पर्वमुप्रोक्तमेतासां पैतृकेषु दिनेष्वपि ॥ ग्रहणेषु विशेषेणाप्यर्घोदयमहोदये । तम्यां कपिलपठ्यां च श्वश्रूश्वशुरयोस्तथा ।। मृताहे सूतकाशौचरजस्कालेषु चोदितम् । चिरण्टीनां शिरम्नानं शास्त्रज्ञेम्तैर्महात्मभिः