SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३५४ लौगाक्षिस्मृतिः तिरस्कृता दुःखिता च दूरादपगता भवेत् । भार्गवी सर्वधान्येषु धनराशिषु तिष्ठति ॥ सन्ततं लवणे ज्येष्ठा सदावासं करोति हि । तस्य निक्षेपणं पात्रे वामपार्वे प्रचोदितम् दक्षिणे परमान्नस्य प्रागणाभिमुखे पुनः । परिवेषणकालेषु तन्निक्षेपणमुच्यते । अन्नस्य दक्षिणे भागे सूपस्थानं प्रचक्षते । शाकानामपि सर्वेषां पक्वानां परिवेषणे॥ मिथोयोगो यथा न स्यात्तथा पात्रे प्रसाधयेत् । सूपमन्नेन संपृक्तं यः कुर्यात्परिषेवणम् स सूनः स्यादष्टजन्म तस्मात्तत्परिवर्जयेत् । पैतृकेष्वाडकाख्येन सूपेन जडधीनरः ।। द्विजान्सन्तर्पयेबुध्या नास्तिको जायते नरः । दैवकृत्येषु सर्वेषु मुद्गसूपा विकल्पतः। प्रशस्तः स्यात्परिप्रायः पैतृकेषु व्यवस्थितः । शुभकर्मसु सर्वत्र सूप आडक नामकः ।। चणकाश्च परिमायाः तस्मिन्नर्थे कथंचन। __ माषाः सूपाय यः कुर्यात् भव्यकार्येषु मूढधीः॥ क्षीयन्ते संपदस्तस्य प्रजाश्च पशवः श्रियः । भक्ष्यकृत्येषु सर्वत्र निन्दिता न भवन्त्यमी माषास्तिलास्तथाभक्ष्याःसंज्ञावस्तुषु चोत्तमाः । दैविकेष्वखिलेष्वेषु पैतृकेषु शुभेष्वपि ॥ कदलीचूतपनसाः पयोदधिघृतान्यपि । गुडतैलकुशक्षीरसमित्ताम्बूलदक्षिणाः ।। साधारणब्राह्मणश्च गोमयं च तथा पुनः। कर्ममात्रस्य सततं ततर्तुस्सलिलं सदा ॥ साधनं पावनं प्रोक्त सलिलं ..' तथा शुभम् ।। पाकाधिकारिनिरूपणम् पत्नीपाकः प्रशस्तः स्यात्प्रजावत्यंबयोरपि । पितामह्यादिकानां च ज्ञातीनामेव साधिकः ।। मातुला 'मुखानां च बान्धवानां च कृत्स्नशः । स्वत ... नुगुण्येन चरित्रतः॥ प्राशस्त्यं पाककार्येस्याल्लौकिके वैदिकेऽपिवा । स्थालीपाकादिसत्कृत्ये नित्यं तच्छ्रवणादिकम् ॥ हस्तावहननं तस्याः संप्राप्तं विधिना यथा । दैविके पैतृके तस्मिन्पचने सर्वकर्मणि ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy