________________
पाकस्य ग्राह्यग्राह्यवर्णनम्
३५३
सुपक्वं सुन्दरं दृष्टिप्रियं जिह्वाप्रियं शुचि । देवयोगमितिप्रोक्तं सर्वशाकादिकं सदा ॥
अतिप्तेषु नरेषु त ला लनार्जुनान् । क्रियते पातयित्वा यः पाकोराक्षस उच्यते ॥
देवयोग्यो भवेन्नायं पितॄणामतिनिन्दितः । तेन हव्यं कव्यमपि न कुर्यात्पिण्डतः सदा नोदकेन पैतृकं प्रकुर्वते । निरयस्था भवन्त्येव यावदाभूतसंप्लवम् ॥ प्रक्षाल्य तण्डुलान्सम्यक् त्रिवारं हस्तलोडनैः । तस्मिंस्तेनोदकेनैव पाकं कुर्यात्सुपात्रकः सपा दृशो देवयोग्योऽत्यन्तसुपावनः । तदन्नममृतसमं पितॄणां चातिवल्लभम् ॥ भवेदेवेति भगवानुवाच स पितामहः । सूपस्य नायं नियमः तप्तेष्वेव पयस्सुवै ॥ तस्य पाकः सुविहितः परंपाकात्पुनः स्मृतः । अत्र सैन्धवनिक्षेपः पूर्वं तस्मिन्कृते तु सः पाको भवेत्समीचीनः तस्मात्तं परिवर्जयेत् । एवमेव तथा शाकविशेषाणां सदातनः ॥ नियमोऽयं प्रकथितः पाककर्मणि सन्ततम् । शाको लवणयोगेन यस्सुपक्वो भवेन्ननु ॥ तस्य पाकात्परमयं कार्य इत्येव निश्चयः । भिस्सासैन्धवयोगेन होमकार्ये समागते । निन्दितैव भवेन्नित्यं हविर्मात्रं तथैव हि । यदि प्रथमतो मोहादमत्रे सैन्धवे तथा ॥ निक्षिप्ते दूरतोऽमत्रं क्षालयेत्सद्य एव वै । न चेत्तत्परतो यद्वद्वस्तु स्यात्परिवेषितम् ॥ अयोग्यमत्तुं प्रभवेत्सतामेतद्विगर्हितम् । यद्यपि स्यात्तुलवणं रसानामाद्यमुत्तमम् ॥ तस्य ज्येष्ठा देवता सा या पुरा सागरोद्भवा । पत्नी प्रजापतेः साक्षात्तद्योगात्सोऽपि कर्मसु ॥ संबभूवुर्हि तूष्णीं योऽयंद्विजोत्तमैः । श्रुतं (प्रा) जापत्यं भजत्यहो || दैविके वैकृते वापि सति कर्मणि सैन्धवम् । तस्मादन्य क्रययुक्तं कृत्स्नात्तु परिवेषणात् परमेवास्य कर्तव्यं भुक्तमध्येऽथवा सदा । प्रत्यक्षलवणत्यागी भुक्तिकाले द्विजोत्तमः ॥ नित्योपवासो विज्ञेयः ब्रह्मचारी जितेन्द्रियः । सर्वतीर्थव्रतपरः सत्यवाक् सर्वधर्मकृत् अष्टादशतुलाद्रव्यक्रमस्यान्ते निरूपिता । तुलेयं सैन्धवीभूयो दशदानक्रमस्य च ॥ अन्ते निरूपिता तलवणद्रव्यमित्यपि । तस्मादखिलवस्तूनां कृतेऽस्मिन्परिवेषणे ॥ अन्तेऽन्यद्रव्य योगेन कार्यं तत्परिवेपणम् । क्रयान्तरस्य योगेन सा लक्ष्मी लजितातराम
२३
...
....