Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
सदाचारवर्णनम् राझोऽभिषेकदिवसः स्मृतश्चेत्तदहः परम् ।
तस्मिन्स कुर्याद्विधिना तदिष्टारण्यं सुभोजनम् ॥ अत्यन्तलाभो यस्मिन्स्यात्तस्मिन्नहनि तादृशे । नामकेति प्र ... तादृशं चरेत् ।। भोजनं तु न विशेष कुर्यादिति विचक्षणः । प्राहुरेव महात्मानः द्वितीयाश्रमसंस्थितः। भुक्तिपात्रे यथा लेपा भवेयु ... । तल्लेपकामाः कामाद्याः तेषां तृप्त्यै तदाचरेत् खान्नभुक्तौ तथा कुर्यान्नान्यभुक्तौ कथंचन । न तथा करणंयुक्तं भुक्तिधर्मास्स्वकेगृहे यथेच्छया ... च्छया । दुर्गतोदन ... तु किंचि ... तु॥ तत्र वस्तुपरित्यागे दुर्गतो दुःखितो भवेत् । बन्धुमित्राश्चगेहेषु भुक्तिकालेषु वस्तुना ।। रति त्यागेऽपि ... ।श्राद्धभुक्तौ विशेषाय शाखदृष्टः सनातनः ।। सर्वसशेषमश्नीयाघृतपायसवर्जितम् । मधुदध्नोर्विकल्पोऽत्र कथितो गौतमादिभिः॥ न पिबेन्नचभुञ्जीत द्विजः सव्येन पाणिना । (वामह)स्तेन च तथा शूद्रानीतजलं त्यजेत् अवशात्तेन संस्पृष्ट पात्रगं सलिलं तथा । दूरात्परिहरेत्सद्यः तादृशं क्षालयेच तत् ॥ घृतमादौपरिग्राह्य भुक्ति "मयावयेत् । घृतेन विद्यते तृप्तिः पिबेत्पात्रान्तरस्थितम्॥ एकधारानिपतितं द्रव्यवस्तु परित्यजेत् । पात्रान्तरात्तत्स्वीकार्यमन्यथोच्छिष्टभोजनः।। प्रभवेयुर्हि निखिलाः तत्पङ्क्तौ येऽस्थितास्तुते । शिष्टपात्रगतंतञ्च दूरात्त्याज्यं मनीषिभिः पीतशेषं पिबेन्नैव परस्य स्वस्य वा जलम् । उच्छिष्टमेव विज्ञेयं भोजनं मुखमारुतात् ॥
पिबतो यः पिबेत्तोयं तत्तोयं तदनन्तरम् ।
पिबतः पक्तिमध्येषु संत्याज्या निन्दितास्तु ते ॥ मुखमारुतदुष्टान्नस्थलपात्रे पुटादिकम् । उच्छिष्टं निखिलंज्ञेयं न ग्राह्यतादृशं हि यत्।। तत्पिवेद्यदिमोहेन द्विजश्चान्द्रायणंवरेत् । पञ्चगव्यं च विधिना तदोषस्य निवृत्तये ।। पाणि पाणि तलापर्वा ब्राह्मणो न पिबेत्कचित् । सुरापानेनतत्तुल्यं इति सर्वे महर्षयः न मुखेन पिबेत्तोयं तदानाञ्जलिना कचित् । तथैव वामहस्तेन न धाराभिः कथञ्चन ।। उद्धृत्य वामहस्तेन यः पिबेब्राह्मणोजलम् । सुरयातजलंतुल्यं नत्वे(प)यमिति सन्ततम् न वास उदकंवर्ष सलिलं सन्ततोदकम् । उद्घाटितं जलंवापि न स्वीकुर्याद्विजोत्तमः

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426