Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 371
________________ ३५८ लौगाक्षिस्मृतिः षोडशैरुपचारैश्च समाराध्य जगत्पतिम् । पूजान्ते रुद्रगायत्री दशवारं द्विजैः सह ।। जप्त्वा श्रीरुद्रचमको तत्परं तज्जलेन वै । अवटक्षिप्तमृत्स्नाया पूरयेदेव सर्वतः ।। ततः परं च श्रीसूक्तं भूसूक्तं पूर्षसूक्तकम् । लक्ष्मीसूक्तं च यत्नेन जापयित्वा द्विजोत्तमैः ।। दशशान्तिर्घोषशान्तिः जप्त्वाऽथ प्राङ्मुखः स्वयम् । उपवीति नमोब्रह्म परिधानीयका जपेत् ।। तदपानजतद्वायोः निष्कृतिः कथिता परा। कृतस्य जम्भणस्यापि पूर्ववन्नान्यथेतितत् भृगुवारे भौमवारे भानुवारेऽपि पर्वणि । महेषु सुमहत्स्वेषु माकरे क्रान्तिशुल्बके । विवाहयागोपनीति सीमान्तादिषु योगिषु । तच्छालायां वेदिकायां तन्नान्दी करणात्परम् ।। अलंकारासनेतस्मिन्महासिंहासनेऽपि वा। भद्रासने वा विधवा पान्य(या) वेन शब्दितः ।। तदा तां निष्ठुरं वाक्यं प्रोक्त्वा छत्कृत्य दूरतः । उद्वासयित्वा चपलं शुचीवो हव्यमन्त्रतः ।। गोमयालेपनं कृत्वा गोमन्त्रेण ततः परम् । तां भूमिं प्रोक्ष्य गायच्या कर्दमं किष्कु मात्रतः॥ कारयेत्वाविधानेन पुनस्तस्मिंश्च कर्दमे । पञ्चगव्यं पूरयित्वा तत्तन्मन्त्रेण मन्त्रवित्॥ तस्मिन्नथाक्रमय्याश्वं अश्वोऽसीति च मन्त्रतः । मन्त्रयित्वा पञ्चवारमिह पर्यन्तमेव वै॥ यदक्रन्दादिषड्विंश भृचो जप्त्वा ततः पुनः। हुत्वा च समिदन्नाज्यैः स्विष्टकृत्परमेव वै ब्रह्मोद्वासनपर्यन्तं कृत्वा तां मृत्तिको भुवि । कर्दमत्वेन सर्वत्र खनित्रेणैव कृत्स्नशः।। समुद्धृत्यैव निःशेषं दूरतः परिवर्जयेत् । पर्येण भस्मना पश्चाद्विकिरेत्तत्र सर्वतः ।। नर्यप्रजाममन्त्रैस्तैः सतामन्त्रैश्च पञ्चभिः । प्रकुर्याब्राह्मणानां च द्वादशानां च भोजनम् ।।

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426