Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 363
________________ ३५० लौगाक्षिस्मृतिः नित्यं सार्षपशाकानामभिधारत्परं द्विजैः। परिवेषणमित्युक्त पिष्टकालरसात्मना । पश्चाल्लवणशाकानामपक्कानां क्रमेण वै । पक्वानामपि शाकानामन्नस्याज्यस्य पूर्ववत् परिवेषणमन्ते स्यात्पूर्वस्येति शिवोऽब्रवीत् । परिषेचनतः पश्चाञ्चित्रादीनां विधिः परा॥ तेनान्नेनैवकर्तव्या सा त्याज्या सद्य एव वै। चतुर्थ्यन्तेनमोऽन्तेन स्वाहान्तेनापि वाम्भसा ॥ सिक्तभूमौ सुविहिता न शुष्कायां कदाचन। अपोशनाम्भसामन्यः प्रदातास्यात्स्वयंकदा न स्वीकुर्यादितिमनुर्विष्णुत्र्यङ्गिरसांमतम् । आपोशनद्वयजलं स्वयमभ्यञ्जनं तथा ।। आयुष्कामो न गृह्णीयान्न कुर्याश्च विचक्षणः । प्राणापानव्यानोदानसमानानां क्रमेण वै ॥ स्वाहाकारां ततः प्राणाहुतीः सम्यक् समाचरेत् । मौनेन भोजनं कुर्यात् या 'कापि तत्र वै॥ क्रियाभिनयचेष्टाभिः तत्कायं साधयेद्बुधः। अथवा हरिगोविन्दशिवशंकरपूर्वकः ।। नामभिस्सुमुखोमुक्तिं कुर्यादेवेति वै मनुः । पूर्वमुक्तौद्रवः कार्यः मध्वाज्यादिरसैः परैः।। मध्यभुक्तौ च काठिन्यं चूर्णैः माषादिकारितैः । अन्तेदध्याभिभूयः कार्य एवेति भोजने नियमोबाहटप्रोक्तः सर्वलोकहिताय वै । स्वीकार्यः स्याद्विशेषेण ब्राह्मणानां महात्मनाम् भुक्तिकाले भाषणस्य प्रसक्तौ यदिभूर्भुवः । सुवश्चापि जपेद्विद्वां स्तदाभाषणसंख्यया ॥ वृथाकलहचापल्यभाषणादिषु तत्परम् । आभिर्गीभिर्मनुजपमिदं विष्णुस्व्यम्बकम् ।। कुर्याजपेत्षष्टि(वा)सारं नोचेत्स्यात्किल्बिषी नरः । क्षते पाने जम्भणे वा क्रियमाणे तु भोजने ॥ अवदचसंप्राप्ते भोजनात्परमेव वै । श्रीमं भजतु सुमहान्मनुमष्टोत्तरं शतम् ।। जपेदेव विधानेन पाने तस्मिन्निदं परम् । चित्तं प्रकथितं सद्भिरलक्ष्मीर्मे तदुत्तरम् ।। जपेदष्टसहस्र वै तस्याः भूम्यास्ततः परम् । गोमयालेपनंकृत्वा रङ्गवल्यादिरञ्जनात् ॥ परमेव विधानेन श्रीसूक्तेनोक्षणादथ । त्र्यम्बकमर्नु जप्वा तत्र दर्भेस्तृणरपि ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426