Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 368
________________ ३५५ स्त्रीधर्मवर्णनम् अधिकारो मुख्य एव न तत्साम्यं कथंचन । अन्यानप्राप्नुवन्त्येव तत्साम्योक्तिस्तु तत्र चेत् ॥ अर्थवाद इति प्राहुः तत्तत्त्वज्ञा महर्षयः । चिरण्टिनीकृतः पाकः परमो व्युत्तमोत्तमः।। स्त्रीधर्माः शुचिःसुमङ्गलीभव्या भव्यानामादिकारणम् । श्रेयसा संपदा मूलं श्रियां सैवास्पदं परम् साक्षात्सरस्वती देवी गायत्री साप्यरुन्धती । शची रमा भगवती कल्याण्यार्या मनोन्मनी ॥ तस्यास्तु पतिशुश्रूषा परमो धर्म उच्यते । श्वश्रूः श्वशुरपूजा च सततं मजुभापणम् ।। अर्थीप्रियत्वं बन्धूनां क्रियारञ्जनम(प्य)ति । सदा शुचित्वमश्रीकवचसा परिवर्जनम् ।। संपच्छ्रीकरवाक्यौघं यथार्थपरिभापणम् । सदा संमुखतातुष्टिरुपांशुपरिभाषणम् ॥ स्मिताभिभाषणंस्वाभिः प्रजाभिमैत्रवुद्धिभिः । क्रोधनिष्ठुरवाक् प्रोक्तौ गुरुभिस्तैः पतिप्रियः॥ विकारशून्यता चित्ते क्रोधलोभादिशून्यता। अनालस्य कालमात्रे पतिच्छायानुवर्तनम् ॥ पतिव्रता लक्षणं स्यादाचारश्च तथाविधः । स्नानमात्रे प्रकथितं हरिद्रा प्राङ्मुखेन वै॥ कर्षणं लेपनं चापि लपनस्यादितः स्मृतम् । हत्कण्ठकर्णवाहून जान्वङ्मयादि क्रमेणतु स्नानमाकण्ठमेवस्यादजस्र शिरसो नतु। विशेपदिवसेष्वेवावगाहः प्रतिपादितः। राव्या त्यक्ततु यत्स्नानं वृथा तामां न संशयः । भवेदेवेति सा स्वाहा स्वधां प्रोवाच संसदि । कषणात्परमेवेयं निशांदद्यात्क्रमेण वै । चतसृणां दिशामादी सेनादीनां ततः परम् ।। सर्वासां देवपत्नीनां दद्यादङ्गुलिचालनान् । पर्वमुप्रोक्तमेतासां पैतृकेषु दिनेष्वपि ॥ ग्रहणेषु विशेषेणाप्यर्घोदयमहोदये । तम्यां कपिलपठ्यां च श्वश्रूश्वशुरयोस्तथा ।। मृताहे सूतकाशौचरजस्कालेषु चोदितम् । चिरण्टीनां शिरम्नानं शास्त्रज्ञेम्तैर्महात्मभिः

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426