Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३५४
लौगाक्षिस्मृतिः तिरस्कृता दुःखिता च दूरादपगता भवेत् । भार्गवी सर्वधान्येषु धनराशिषु तिष्ठति ॥ सन्ततं लवणे ज्येष्ठा सदावासं करोति हि । तस्य निक्षेपणं पात्रे वामपार्वे प्रचोदितम् दक्षिणे परमान्नस्य प्रागणाभिमुखे पुनः । परिवेषणकालेषु तन्निक्षेपणमुच्यते । अन्नस्य दक्षिणे भागे सूपस्थानं प्रचक्षते । शाकानामपि सर्वेषां पक्वानां परिवेषणे॥ मिथोयोगो यथा न स्यात्तथा पात्रे प्रसाधयेत् । सूपमन्नेन संपृक्तं यः कुर्यात्परिषेवणम् स सूनः स्यादष्टजन्म तस्मात्तत्परिवर्जयेत् । पैतृकेष्वाडकाख्येन सूपेन जडधीनरः ।। द्विजान्सन्तर्पयेबुध्या नास्तिको जायते नरः । दैवकृत्येषु सर्वेषु मुद्गसूपा विकल्पतः। प्रशस्तः स्यात्परिप्रायः पैतृकेषु व्यवस्थितः । शुभकर्मसु सर्वत्र सूप आडक नामकः ।।
चणकाश्च परिमायाः तस्मिन्नर्थे कथंचन।
__ माषाः सूपाय यः कुर्यात् भव्यकार्येषु मूढधीः॥ क्षीयन्ते संपदस्तस्य प्रजाश्च पशवः श्रियः । भक्ष्यकृत्येषु सर्वत्र निन्दिता न भवन्त्यमी माषास्तिलास्तथाभक्ष्याःसंज्ञावस्तुषु चोत्तमाः । दैविकेष्वखिलेष्वेषु पैतृकेषु शुभेष्वपि ॥ कदलीचूतपनसाः पयोदधिघृतान्यपि । गुडतैलकुशक्षीरसमित्ताम्बूलदक्षिणाः ।। साधारणब्राह्मणश्च गोमयं च तथा पुनः। कर्ममात्रस्य सततं ततर्तुस्सलिलं सदा ॥
साधनं पावनं प्रोक्त सलिलं ..' तथा शुभम् ।।
पाकाधिकारिनिरूपणम् पत्नीपाकः प्रशस्तः स्यात्प्रजावत्यंबयोरपि । पितामह्यादिकानां च ज्ञातीनामेव साधिकः ।। मातुला 'मुखानां च बान्धवानां च कृत्स्नशः । स्वत ... नुगुण्येन चरित्रतः॥ प्राशस्त्यं पाककार्येस्याल्लौकिके वैदिकेऽपिवा ।
स्थालीपाकादिसत्कृत्ये नित्यं तच्छ्रवणादिकम् ॥ हस्तावहननं तस्याः संप्राप्तं विधिना यथा । दैविके पैतृके तस्मिन्पचने सर्वकर्मणि ।।

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426