Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३४५
सदाचारवर्णनम् एकपङ्क्त्योपविष्टानां विप्राणां सहभोजने । यद्य कोऽपि बहिर्गच्छेत् नाश्नीयुरितरे पुनः तत्राशतां पञ्चगव्यं सद्यः स्नानात्परं तथा । अन्य ... ... भवेयुर्नात्र संशयः।। भुञ्जानेषु तु विप्रेषु यदि पङ्क्तिं परित्यजेत् । तद्भुक्तविघ्नकर्ता स्याद्ब्रह्म ति निगद्यते ।। पक्क ... जितकामकारेण सर्वदा । नै ... शयानो ... प्यकच्छकः ॥
अकच्छः पुच्छकच्छश्च तिर्यकच्छो र्वकच्छकः।
कच्छावलम्बि कच्छश्च पञ्चैते नमका स्मृताः॥ दृष्टस्तया धर्मपत्न्या सक्रोधक रचक्षुषा । नाश्नीयाद्व ... वीर्यहानिर्भवेत्ततः॥ अश्रीको जायते तस्य सूनुः श्रीविधुरो बलः । तस्मात्तथा नाचरेद्व भोजनं धर्मवित्तमः
भुक्तिकाले कामबुद्ध्या नैववीक्षेत धर्मवित् ।
जृम्भमाणां शयानां (तथाऽs) सीनां च पुष्पिणीम् ।। नेच्छयेन्मदगर्वाभ्यां तद्विम्वोकादिवञ्चितः । प्रभवेदेव सततं स शृङ्गाररसो भवेत् ।।
द्वावेव दम्पती गेहे स्यातां यदि तदा (बुधः)। .."पि ... धर्म या निष्ठो भवेद्रात्रौ रतिप्रियः।। शास्त्रज्ञः शास्त्रवश्यः स्यात्कार्याकार्यविशेषवित् ।
सदा निमीलिताक्षस्सन् न स्त्रीवश्यो भवेद(दि)ति ।। नगुह्यार्थं वदेत्तस्याः नैनां प्रद्वषयेद(तः)। यस्मिन्काले यथासेयत्तस्मिन्काले तथा वसेत् अङ्गारकसमानारी घृतपिण्डसमः पुमान् । अतोऽत्यन्तं जागरूकः तत्स''सदा भवेत् भुक्तिकाले नित्यमेव स्वपा ..' कल्पकम् । कुर्वीतैव प्रयत्नेन तस्याः स्वानेन तत्पतिः।।
सर्वमन्नं पात्रनिष्ठमकृत्वा भागकल्पनम् ।
भुक्ते मूढो धर्मपत्न्याः पश्चाजन्मान्तरेह्यसौ॥ .... पुं " स्याद्भार्या नूनं वदामि वः । भागकल्पनमेतत्स्यात्कुर्याद्गृहपतिः स्वयम्॥ यदिस्यात्तु तदा नो चेन्नायं विधिरिति श्रुतिः । ब्राह्मणेन तयाश्नीयात्तदुच्छिष्ट ..॥ ..." षस्तदुच्छिष्टभुक्तौ रतेरन्यत्र चोदितः । रतावप्यधरस्तस्याः नित्यं स्यादति पावनः सताम्बूलकविधुरः चण्डालोच्छिष्टसन्निभः । ताम्बूल ... भलवङ्गला' सितः

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426