________________
३४५
सदाचारवर्णनम् एकपङ्क्त्योपविष्टानां विप्राणां सहभोजने । यद्य कोऽपि बहिर्गच्छेत् नाश्नीयुरितरे पुनः तत्राशतां पञ्चगव्यं सद्यः स्नानात्परं तथा । अन्य ... ... भवेयुर्नात्र संशयः।। भुञ्जानेषु तु विप्रेषु यदि पङ्क्तिं परित्यजेत् । तद्भुक्तविघ्नकर्ता स्याद्ब्रह्म ति निगद्यते ।। पक्क ... जितकामकारेण सर्वदा । नै ... शयानो ... प्यकच्छकः ॥
अकच्छः पुच्छकच्छश्च तिर्यकच्छो र्वकच्छकः।
कच्छावलम्बि कच्छश्च पञ्चैते नमका स्मृताः॥ दृष्टस्तया धर्मपत्न्या सक्रोधक रचक्षुषा । नाश्नीयाद्व ... वीर्यहानिर्भवेत्ततः॥ अश्रीको जायते तस्य सूनुः श्रीविधुरो बलः । तस्मात्तथा नाचरेद्व भोजनं धर्मवित्तमः
भुक्तिकाले कामबुद्ध्या नैववीक्षेत धर्मवित् ।
जृम्भमाणां शयानां (तथाऽs) सीनां च पुष्पिणीम् ।। नेच्छयेन्मदगर्वाभ्यां तद्विम्वोकादिवञ्चितः । प्रभवेदेव सततं स शृङ्गाररसो भवेत् ।।
द्वावेव दम्पती गेहे स्यातां यदि तदा (बुधः)। .."पि ... धर्म या निष्ठो भवेद्रात्रौ रतिप्रियः।। शास्त्रज्ञः शास्त्रवश्यः स्यात्कार्याकार्यविशेषवित् ।
सदा निमीलिताक्षस्सन् न स्त्रीवश्यो भवेद(दि)ति ।। नगुह्यार्थं वदेत्तस्याः नैनां प्रद्वषयेद(तः)। यस्मिन्काले यथासेयत्तस्मिन्काले तथा वसेत् अङ्गारकसमानारी घृतपिण्डसमः पुमान् । अतोऽत्यन्तं जागरूकः तत्स''सदा भवेत् भुक्तिकाले नित्यमेव स्वपा ..' कल्पकम् । कुर्वीतैव प्रयत्नेन तस्याः स्वानेन तत्पतिः।।
सर्वमन्नं पात्रनिष्ठमकृत्वा भागकल्पनम् ।
भुक्ते मूढो धर्मपत्न्याः पश्चाजन्मान्तरेह्यसौ॥ .... पुं " स्याद्भार्या नूनं वदामि वः । भागकल्पनमेतत्स्यात्कुर्याद्गृहपतिः स्वयम्॥ यदिस्यात्तु तदा नो चेन्नायं विधिरिति श्रुतिः । ब्राह्मणेन तयाश्नीयात्तदुच्छिष्ट ..॥ ..." षस्तदुच्छिष्टभुक्तौ रतेरन्यत्र चोदितः । रतावप्यधरस्तस्याः नित्यं स्यादति पावनः सताम्बूलकविधुरः चण्डालोच्छिष्टसन्निभः । ताम्बूल ... भलवङ्गला' सितः