SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४४ लौगाक्षिस्मृतिः अग्रचित्तान्न कुर्याञ्च तोषये देव दानतः । कस्थधर्मान्यो विप्रो परित्यजति लोभतः ऋषिभिर्धर्मतत्त्वज्ञः नास्तिकः परिकीर्तितः । अपिचोऽपि ... दृशो यदि ॥ . कुर्यान्नापदि सत्कारंक " ते हृदयेन वै । सर्वकृत्येपु शक्तश्चेत् सर्वान्धर्मान्समाचरेत् बुद्ध्या स्वीकृत्य गा .... वर्जितः । केवलं स्वय .... उच्यते ।। अनेकेषु क्षुधार्तेषु पश्यरसु न भुजिक्रियाम् । समाचरेन्न मनुजः रोगी तेन भवेदयम् ।। आचार्येषु श्रोत्रियेषु सत्सु सुहृत्वपि । कृतबुद्धिषु पश्यत्सु ... धकम् ॥ मित्रपङ्क्तिबन्धुपङ्क्तिः गुरुपङ्क्तिस्ततोऽधिका। वेदवित्पङ्क्तिरतुला भुञ्जतां तत्र भक्तितः ॥ नित्यं कृच्छ्रफलंप्रोक्तं अलं शक्तौ तु सन्ततम् । संपाद्य .... तत्र कुर्याद्भुजिक्रियात् ते श्रोत्रिया महात्मानः भुञ्जानः पङ्क्तिपावनाः । तत्र सहम्रात्पङ्क्तितां पुनन्त्येवेति सा श्रुतिः॥ दुर्लभा श्रोत्रिया ..' सोमयाजिनाम् । तत्पराग्निचितापङ्क्तिः तत्परा ब्रह्मवादिनाम् न ब्रह्मवादिपङ्क्तेस्तु तुलितान्या हि विद्यते । भुक्त्वैकदा ब्रह्मविदा भिक्षुणा गृहिणापिवा ।। "णि ... महापापैः प्रमुच्यते । अच्युतानन्तगोविन्द महादेवेशशूलिनाम्॥ नाम्नामेकस्य(चो त्याचेद्भुक्तिः कृच्छ्रसहस्रधा । भुक्त्यादौ त्रिपर्णस्य पठनादेव पाव(नम्)॥ "" पैः प्रमुच्येत श्रोत्रियस्तैत्रिभिस्तुचेत् । सिंहानुवाक पठनाच्छ्रोत्रियैर्दशभिर्यदि ॥ भुक्तेर।दावमत्रारान्मुच्यते ब्रह्महत्यया । शंनो मन्त्र इति प्रश्न त्रयस्य पठने पुनः॥ 'पूर्व संख्याकैः भ्रूणनोऽपि विमुच्यते । तैश्चेद्वादशसंख्याकैः वीरनोऽपि विशुद्ध्यति अवशाक्तिकालेषु यत्रकुत्रचिदेकदा । उत्सवेषु ब्राह्मणानां बन्धूनां ना .. ॥ मित्राणां सज्जनानां वा दीक्षाभुत्यादिसंकटे। अपाक्तयः समायोगे ब्रह्मभोजनकादिके स्मार्तकर्मणि वा श्रोते भुक्तिसंकटसंभवे । अग्निना भस्मना ... भेन सलिलेन वा॥ प्रद्वारेणैन मार्गेण पङ्क्तेर्भेदं समाचरेत् । अशने तेन कार्येण तस्मादोषात्प्रमुच्यते । उदकं वा तृणं भस्म द्वारसन्धिस्तथैव च । ... प्रोक्तास्तैः पक्तिभिद्यतेऽत्र हि ।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy