________________
पक्तिपावनानांवर्णनम्
३४३ प्राजापत्येन शुध्येत पञ्चगव्येन चैव हि । न त्यजेच्छो स्य न संस्पृशेत् ।।
तादृक् त्यजन् पातकी स्यात्तद्भुतवा किल्बिषी भवेत् । संत्यक्त श्रोत्रियान्नस्य चित्तं चान्द्रायणं ( चरेत् ) । .... श्रोत्रियसंत्यक्तनियमान्नो जडात्मकः ।
स्वान्नमात्रे प्रतिदिनं कवले कवलेऽधिकम् ।। प्राजापत्यमवाप्नोति तदोपविनिवृत्तये । पुन शिष्टान्नमित्युक्तं नान्यदस्ति कथ(श्चन)
त्रि शिष्टाः कथिताः श्रोत्रिया वेदगाः परम् ।
वेदश्च शाखामात्रं स्यात्सा च शाखा द्विजन्मनाम् ।। सप्तसंस्थात्रयस्यास्य बोधिका च निरूपिका । या नैव परमाप्रोक्ता सार्थवा " ॥
तदन्नेनैव शिष्टा स्युः वेदमन्त्रक्रियादिभिः। शिष्टत्वं कथितं सद्भिः तादृशाः पतितपावनाः॥ पतितपावनपङ्क्तौ ये भुञ्जते तेऽपि पावनाः।
प्रतिज्ञा संसरत लभते नात्र संशयः ।। येषामस्ति श्रोत्रियत्वं परान्न परिशून्यता । परपाकनिवृत्तिश्च स्वदारनिरता तथा ।। परदारातिभिर्नीत्या कालसन्ध्यादिसत्क्रिया । गृह्या
सप्त पावनाः॥ एतादृशान्पङ्क्तिनिष्टसहस्रजनपावकान् । महात्मनो महासत्र परानगिचितः पुनः॥
केचित्कालौ स्वयं वेद मन्त्रमात्रपराङ्मुखाः । सन्ध्यादि सक्रिया सक्रियास्वविचक्षणाः॥ ब्राह्मण्यशब्दमात्रैक शब्दिता दुवृत्तयः ।
पङ्क्तययोग्या असंभाष्या नित्यवैतनजीविनः ।। ........ त्मानं तन्महत्वेन पापिन. । निश्चित्यैव वृथा मोहाद सद्गुरुमतस्थिताः ।। निश्चिन्वते पङ्क्तियोग्यान् प्रकुर्वन्त्यपि केवलम् । शाक्तवैष्णवशैवाख्याः नुति गाः ।। तादृशान्भुक्तिकालेषु वैदिको ब्राह्मगोत्तम । न पश्येद्भाषणं ते न कुर्यात्तु तदीयकम् ।। अपि शब्दं न शृणुपात् तादृशानागतानपि । तत्काले याचित शक्तितः ॥