________________
३४२
लौगाक्षिस्मृतिः चिकित्सकातुरखरपुंश्चलीमत्तविद्विषः । ऋ रोप्रपतितत्रात्य डा(दा)म्भिकोच्छिष्टभोजनः अवि . कारबीजितमामयाजिनः। शमविक्रयकार तुमवायः श्ववृत्तयः ।। नृशंस राजरजक कृतनवघजीविकः । चेलधावन ..' जीवि सहोदरविनाशिनः ।। पि ... विज्ञाः पुनश्च क्रिकवन्दिनः । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ शूद्धजीवी तारजीवा करजीवी पुरोहितः । कुलाल रजकत्व "दिवाकीर्त्यपुरोहितः॥ वैणसोचिकतश्चक्री ... .." रमत्स्यगाः । एषां पुरोहिता जात्या भोज्यानानभवन्त्यमी एतदन्नप्राशनेन प्राजापत्याष्टकं तथा । पचगव्यप्राशनं च गोदानात्परतो मतम् ।। शूद्र ... मुत्पनो ब्राह्मणः .. । संस्कारात्तु भवेदासः असंस्कारात्तु नापितः ।। क्षत्रियाच्छूद्रकन्यायां सुतोजातस्तथापरः । गोपालो नापितश्चापि विप्रा षु परस्सतु ऊरव्याच्द्रकन्यायां समुत्पन्न .." । अर्थसीरीति विज्ञेयः विप्रकार्याय सोऽप्यति ग्रामणाक्षत्रकन्यायामुत्पन्नस्सुत उच्यते । संस्कृतायमदुष्योयः स एवात्मनिवेदकः ॥ त एते ब्राह्मणैरेव स .. .. स्तक्रिया पराः। विप्रगेहेषु सततं तत्तकार्यपरास्तु ते ॥ तत्प्रदत्तान्नभोक्तारः स्वभुक्त परतस्सदा । भवन्त्येवेति कथिता न चेत्ते नैच्यमाप्नुयुः जाति ..." सर्वत्र शूद्रः साम्यं भजन्त्यपि । शौद्रोदरेषु जातानामेतेषां ब्राह्मणैः क्रियाः निषेकादिश्मशानान्तः कर्तव्याःस्युत्समन्त्रतः । विप्रगेहेष्वेतदुक्त तच्छिष्टमन्न ॥ असंभोज्यं विशेषेण तद्वाल्यैरप्यसंस्कृतैः। अज्ञानाद्यदि तदुक्तमत्यापत्स्वपि वा कदा प्राजापत्यत्रयात्पश्चात्पश्चगव्येन निष्कृतिः । अपिदुष्टस्य ' जमात्रस्य वा पुनः॥ कदाचिदवशाजाते भोजने प्राणसंकटे । गायत्री जपमात्रेण तज्जात्यनुगुणेन वै॥ अष्टाविंशदिनैः पश्चान्निष्कृतिः सद्भिरीरिता । शूद्रतण्डुल ' यो खोदर या ॥ यः कुर्यान्मैथुनं विप्रः तद्रतः शौद्रमेव हि । तेन जातो हि विप्रत्वं न भजेदेव वच्मिवः
यत्यन्नं यतिशिष्टान्नं यतिना प्रेरितं (वैदिक) तथा । द्विजस्तुकाम
चान्द्रायणं चरेत् ।। यद्वैष्णवालयान्नं वा शिवनिर्माल्यमेव वा । शाक्त वा थापि शौरं वा भुक्त्वा कामेन वाडवः॥