SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ अभक्ष्यवर्णनम् ३४१ .... .. णानि स्युः तावदेव द्विजन्मनाम् । __आद्यानिन्युस्तेषु दोषः तावन्नास्तीति गौतमः ।। घृतेनवापि तैलेन दध्ना वा स्पर्शितं भवेत् । स्नापितः चोदकेना प्रक्षोभे च जनक्षोभे बालादीनां च भक्षणे । वृद्धानामातुराणां च योग्यं भवति सन्ततम् .... .... इति धर्मज्ञ निर्णयः । .. .... .... ॥ तैलाज्ययोर्नमधुनः वल्गुशुष्कशलाटुकौ । मदोद्भवद्रव्यजातं कदाचिन्नैव भक्षयेत् ।। गोवातं च शुना दुष्टं मक्षिकाकीटदूषितम् । पति दम्पतीभुक्तिशिष्टं च भुक्या चान्द्रायणं चरेत् । घृतादेवोद्धृतंफेनं सरजस्कंतु गोमयम् तत्पयो वा तादृशं वै गुडमिश्र तथा दधि। ... मरीच्यपि॥ करेण मयितं तकं निरसं तक्रमप्यति । अत्यन्तवत्सगोक्षीरं नारिकेलगुडं तु वा ।। भक्षयित्वा द्विजा बुद्ध्या कु ... । ... क्रान्ता गर्भिणी संधिनीति या ॥ तस्याः पयो विकारान्तान्पीत्वा कृच्छ समाचरेत् । अपेयं मृतवत्सायाः पयो दधि घृतं (तथा)॥ ... घेनोः क्षीरं च चिक्कणम् । अपेयं प्राहुराचार्याः कपिलाक्षीरमेव च हुतशेष पिबेत्तत्र विप्रास्यादन्यथाऽशुचिः। द्विस्तनीक्षीरपानेन संधिनीक्षीरपान(तः)॥ ___... मों जायेत पातकी । आरण्यानां च सर्वेषां मृगाणां महिषं विना ॥ क्षीरं कदाचिद्धस्तेन संस्पृशन्नतु तत्पिबन् । कां गतिं समवाप्नोति तस्मात् (तान्परिवर्जयेत् ॥ ___.. ब्राह्मणी गमनेन च । वेदाक्षर ग्रहणतः शूद्रः पतति तत्क्षणात् ॥ धानादधि च सक्तंश्च श्रीकामो वर्जयेन्निशि । भोजनं तिलसंमिश्रं स्नानं चैव विचक्षणः .... गर्हितः प्रोक्तः ... मनीषिभिः । जातितो गर्हितं चैव तथैवाश्रयगर्हितम् ।। जातितो गर्हितं प्रोक्त लशुनं प्रञ्जनादिकम् । अभोज्यान्नं च जानीयादन्नमाश्रयगर्हितम् ॥ कदर्या वा थिता क्लीबा अन्धाः जडाः शठाः। वैणाभिशस्तवार्धाय॑गणका गणिका वशाः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy