________________
३४०
लौगाक्षिस्मृतिः तहद्यान्न तु तूष्णी(क)गच्छन्न भक्षयेत् । अग्निसंपा ... .... रात्रावन्तहितं च ।। तत्पर्युषितमित्याहुः निन्दितं ब्रह्मवादिभिः । नाद्या धर्म निषिद्धन द्विः पक्वं कदाचन
नापणीयानमश्नीयाद्भक्ष्यभोज्यादिकं तथा ।
(घृतं) वा यदि वा तैलं विप्रो नान्न(नोखाच्युतम् ।। नखस्पृष्टं तथा रोमदूषितं तेन वा युतम् । तद्युक्तं चेघृतं तैलं मधु वा तत्तथैव हि ॥ उद्धृत्यैव परित्यक्त . प्रक्षाल्य तत्परम् । स्वीकुर्यादेव चेदन्नं तथा भूतं तथैव वै ।।
कृत्वा प्रोक्ष्य तु गायत्र्या स्वीकुर्यादिति काश्यपः ।
मुक्तिकाले रोमलग्नं कवले वास्य मध्यके॥ हस्त ... ... गेवा दूरे परिहरेत्तु तत् । आस्यादिगतमात्रंतत् कवलंभूतले क्षिपन् पुण्डरीकाक्षनामोक्त्वा जुह्रां हस्तं जलेन वै। प्रक्षाल्य पुनरेवैतत् दद्यादन्नं न तत्त्यजेत् .... ... शुना स्पृष्टं काकवानरकुक्कुटैः। तत्परात्पुरुषाहर(?)दूरीकरणतः परम् गायच्या भस्मनाप्रोक्ष्य शुद्धिं तां परिकल्पयेत् । .. .. तन्मन्त्र ... ||
... .... तः प्रोक्षणं कुर्यात् सा राशिनिखिला ततः । अतिशुद्धासुभायेव सर्वेषां नात्र संशयः॥ वामहस्तेन दत्तानि लवणव्यञ्जनान्यपि ।
दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्त च किल्बिषम् ।। एकेन पाणिनादत्तः पात्रोच्छिष्टे च धारया। यद्दत्तं दूरविस्रष्टं हासघोषकदूषितम् घृतं तैलं च लवणं .... ... ... ... यो वापि त्याज्यान्याहुर्मनीषिणः॥ अपूपाः सक्तवोधानाः तक्र दधि घृतं मधु । तैलाज्यपक्कवस्तूनि नामूनि प्राप्नुवन्ति हि
. .... "। · अन्नं प्रथमपाकेन संयपक्कविहीनतः पुनर्जलेन चेत्पक्वं मुहुर्तात्परमेव वै । तत्पुनः पाकमित्युक्तं तादृशे नैव भक्षयेत् ।। अपूप ... ... तः परम् । समीचीनस्य पकस्य वैधार्ये पुनरेव वै॥ तत्तप्ततैलपचनं तावत्कालेन केवलम् । कारयित्वा सुपक्वं यत् क्रियते तद्धिताह ... || .... ..." तादृशान्नैव संस्पृशेत् । धानान्करम्भान्पृथुकान मसूस्या(रा)न्सक्तुपाटकान् तैलपक्कानाज्यपकान् गौ गोधूम बाडिशान् । नारिकेल फलादीनि ... ॥