________________
. ३३६
मृण्मयादिपात्रेषु भोजननिषेधवर्णनम् मधूके वा रसाले वा भोजनाच्छ्रियमाप्नुयात् । एक एव तु यो भुक्ते विमले कांस्य भो(भा)जने ।। चत्वारि तस्य वर्धन्ते आयुः प्रज्ञा यशोबलम् । एक एव तु यो भुङ्क्त विमले कास्यपात्रके। भोजने पानतो वापि पतिरात्रफलं लभेत् । यत्यादीनां तु तत्पात्रं पानाद्भुक्त्याऽपि योगतः॥ वीरहत्याफलं ज्ञेयं तस्मात्तं न तथा चरेत् ।
एक एव तु यः पात्रे भिन्ने भिन्ने दिने दिने । यशःकीर्तिर्भगोलक्ष्मीः भर्ग ओजश्च वर्धते । हरतेऽस्य प्रवर्धेत संपदः श्रिय एव च ।। तां ... वं कांस्यपात्रकभोजनम् । यतिश्च ब्रह्मचारी च विधवा च विसर्जयेत् वासन्तिका वटा प्राद्याः रम्यपर्णा सुदीर्घिकाः। मुख्य एव वसन्तोऽत्र .... ..." | अश्वत्थार्कजपत्रेषु कुम्भीतिन्दुकजेषु वा । श्रीकामो नैव भुञ्जीत कोविदारकपित्थयोः यदि भुञ्जीतकालेषु देशदुर्लभदोषतः। भोजना(नन्तरंस)यः गायत्र्यष्टशतं जपेत् ॥
कपित्थवृक्षच्छायायां भुक्तिमात्रेण वाडवः।
सद्यः शूद्रत्वमाप्नोति चण्डालो दिनपञ्चकात् ।। एक पङ्क्त्या पवि " अन्यथा त्वक्रिया तथा । तथैवस्याचलशुनं वृत्तालाबुशलावपि
कुम्भिकं श्वेतवृन्ताकं श्लेष्मातकशलाटु च।
आकब्धिकी कुसुम्भं च लोहितं शिघ्र शिघु तत् ।। उदम्बरशलाटवा(कोवि)दार शलाटुकम् । न " कोपोदकी शाकं दुर्गन्धाद्यपि वर्जयेत्
आकण्टकी कुसुम्भं त आरक्तपाटलं तथा ।
आश्वेतं चापि वार्तकं भुक्त्यर्थं नात्र चिन्तयेत् ॥ ... " तान्वृक्षनिर्मासान्त्रश्चनान्प्रसवांस्तथा । कनकानि च "दितैर्भुक्ति कर्मणि ॥
.... ... पितं तथा । अन्यत्र ... भक्षेभ्यः सर्वतो गुडात्॥ अत्यामं शुक्तमित्युक्त निन्दितं ब्रह्मवादिभिः। मरीचिकागलाडवादिक्षेत्र धानकः ।।