________________
३४६
लौगाक्षिस्मृतिः जाजीकर्पूरपरमः सस्याच्छतपवित्रकः। वनिताधरपानस्य पञ्चपर्वाणि वै दिवा ।। निन्दितान्यतिपानानामालयानीति सूरयः । धौरयं पृथिवीवास्यागुतोभृत्पुरुषःस्मृतः।। रेतोभी स साझेया निदानं सन्ततेस्तु सा । प्रत्यङ्गसङ्गसमये नोच्छिष्टमुभयोरपि ।। हृदो · श्व मः तदात्मा तत्र जायते । प्रहाच चमसास्सर्वे नोच्छिष्टा सप्ततन्तुषु ।। पवित्रा एवमेतेस्युः निधुने(?)वनिताधराः । सहत्वं सर्वकर्मभ्यः तत्पाणिग्रहण(णेनच)।
... विधिना तस्याः अथाप्येतस्य सन्ततम् ।
स ... स्यापि कथितं कालाकालादिकं पुनः॥ तन्मर्यादाविशेषेण दम्पत्योरुभयोरपि । वितावितः..नं च " ॥ सलज्ज समनुष्ठेयं न चेदपयशो भवेत् । पाणिग्रहणकालेऽपि चोरव्याघ्रभयाकुले । पलायने कुमार्गेषु भार्यया सहभोजनम् । प्रशस्यते विजनेषु तया साधं कामकारविवर्जितः । निवसेद्भाषणं कुर्यात् गृहकृत्यादि सिद्धये ॥ तदधीनं हि निखिलं गृहकृत्यं द्विजन्मनाम् । वर्णिनां निखिलानां न चलेदणुमात्रं वा कार्यमानं महत्तु वा । अधोवर्णस्त्रियासाधं ब्राह्मणः पाणिपीडने । अप्यध्वनि व्याघ्रचोरभयेऽपि ... । भोजनकर्मैतद्विवाहादिषु कर्मसु ॥
सर्वेषां तुल्यवर्णेषु विहितं नासमेषु तत् ।
अधोवर्णस्त्रियासाधं भुक्त्वा पतति तत्क्षणात् ॥ मोहतो वापि जानाध्यो भवेदपि । बालप्रभृतिभिः साधं भोजनं न निषिद्ध्यते ॥ उच्छिष्टदानं पुत्रस्य कदाचिद्विहिते पुनः । महात्मनः सद्गुणस्य स तु " ॥ उपनीतायनोच्छिष्टं न दद्याद्ब्रह्मचारिणे । पितापुत्राय धर्मज्ञः किं तु तद्गृहिणे सति सजग्धिस्सहभुक्तिश्च सपङ्क्तिः सहभोजनम्। ... भुजिक्रिया ॥ सहभोजनशब्दार्थः कथितो ब्रह्मवादिभिः । एकपात्रभुजिस्सोऽयं तस्मिन्नहनि धर्मतः ।। चोदिता तच्च कथितमहरेतन्महात्मभिः। यस्मिन्दिने
नरः।। विजानीयादेतदहः तस्मिन्नहनि धर्मतः । तथैकपात्रतुलिता भुक्तिः शस्ता द्विजन्मनाम प्रतिसंवत्सरं पश्चात् दिनेतस्मिन्विधानतः । इष्टभोजनकर्माख्यं कुर्या ..