________________
स्वर्गसुखाधिकारिणां जनानां लक्षणवर्णनम्
१०३ सहस्रपरिवेष्टारस्तथैव च सहस्रदाः। त्रातारश्चसहस्राणां ते नराः स्वर्गगामिनः ।। सुवर्णस्य च दातारो गवां ये रजतस्य च । धेनूनां च प्रदातारस्ते नराः स्वर्गगामिनः॥
विहारावसथोद्यानकूपारामसरःकराः .... (प्रदा)।
प्रपाणां ये प्रकर्तारः ते नराः स्वर्गगामिनः ।। सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये। सर्वस्याश्रयभूता ये ते नराः स्वर्गगामिनः ।।
आढ्याश्च बलवन्तश्च यौवनस्थाश्च सक्रियाः।
ये निर्जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ।। देवकार्येषु सस्नेहा मृदवः स्नेहवत्सलाः । उदाराः प्रश्नदा ये हि ते नराः स्वर्गगामिनः॥ आश्रमेषु यथोक्तषु वर्तन्ते ये द्विजोत्तमाः । स्वधर्मसक्तास्सततं ते नराः स्वर्ग गामिनः ॥ वर्तन्ते ये महीपाला राजधर्मेषु नित्यशः । पुरोहितमने युक्ताः ते नराः स्वर्गगामिनः॥
प्रजासुखे सुखं येषां तद्दुःखे ये च दुःखिताः । तपसा कर्शिता ये वा ते नराः स्वर्गगामिनः ।। स्वाम्यर्थे ब्राह्मणार्थे च मित्रकार्ये च ये हिताः । गोभूद्विजहिता ये तु ते नराः स्वर्गगामिनः।।
गोभूहेतुहता ये च देवद्विजकृते हताः॥ महानास्तिकदुर्व्याधितथागतनिवारकाः । विप्रनिन्दाकृद्धन्तारः स्ते नराः स्वर्गगामिनः ॥ देहधातून परित्यज्य सलिलारण्यवहिषु । अनशनेन मृता ये वा ते नराः स्वर्गगामिनः ।। तीर्थयात्राप्रसक्ताश्च नित्यमध्वनि कर्शिताः । तपसा कर्शिता ये च ते नराःस्वर्गगामिनः मातापितृपरा ये च गुरुभक्ताः प्रियंवदाः । सत्यार्जवरता ये च ते नराः स्वर्गगामिनः।। परोपकारसक्ताश्च परदारविवर्जिताः । पूज्यापूजयितारश्च ते नराः स्वर्गगामिनः ॥ सभानां ये च कर्तारः ये च प्रज्ञाप्रदायका । भक्ता गोदेवविप्राणां ते नराः स्वर्गगामिनः उद्यानारामकर्तारः तथा गोग्रासदायिनः । उपासकाश्च देवानां ते नराः स्वर्गगामिनः॥ क्लेशाननुभवन्तीह शास्त्राध्ययनतत्पराः । शास्त्राणां च हिते युक्तास्ते नराः स्वर्गगामिनः
कन्यकानामनाथानां ये चैवोद्वाहकारिणः॥