Book Title: Shil Prakash Author(s): Padmasagar Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir प्रकाशः शील || थार्थसंज्ञः किल भूमिवल्लभः ॥ नष्टशहितानामिव दाहकृत्यै । यस्य प्रतापोऽब्धिहुताशनो ऽद्भुत् || १० || व्यापारसिद्धः सुधन प्रसिद्धः । श्रेष्टी पुरे श्रीपतिरस्ति तत्र ॥ तस्यास्ति पु त्रः स्वकवंशजानुः । सम्यग्गुणः श्रीधरनामधेयः || ११ || तस्यास्ति कंदर्पमही वधूका । शीलोत्कटा शीलवतीति नाम्ना || छायेव देहस्य सदानुवर्तिनी । पतिव्रता कोकिलमंजु - ॥ ३ ॥ || १२ || थान्दा श्रीधर व्याचचक्षे । कृतांजलिः स्वं जनकं विधिज्ञः ॥ ५छामि गंतुं नवदाज्ञयाहं । व्यापारकृत्ये जलधौ विशेषात् ॥ ११ ॥ कृत्रिम स्नेहवशेन तातः । प्रोवाच पुत्रं धृतगेहनारं || मार्गा हि सर्वे विषमा जवंति । विशेषतो नीरधिमध्यसत्काः ॥ १२ ॥ स्थानस्थितस्तन्महता धनेन | व्यापारमुग्रं कुरु सारलाभं || स्थानस्थितानामपि नायतः स्युः । स्तोकोद्यमेनापि लसनानि ।। १३ ।। अधौ गतानामपि तद्विपर्ययात् । स्यान्मूलनाशोऽपि कुतो धनानि ॥ संति प्रद्भूतान्यपि ते धनानि । देवानुकू स्यान्मय का For Private And Personal Use Only:Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61