Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir शील दा || ४४ || नृपोऽवग्देहि यज्ञान्मे । यथा स्युचिंतितर्द्धयः । तयोक्तं सुमुहूर्ते तान् । प्रेषयिष्ये वद्गृहे ॥ ४१ ॥ गते राशि द्वितीयेऽह्नि । तान्निष्कास्य च सा जलैः ॥ स्त्रपयित्वा चर्चयित्वा | चंदनाद्यैः खगादिनिः || ४६ || प्रर्चयित्वा करंडेषु । दिवा वा॥ ९३ ॥ दित्रपूर्वकं । निनाय नृपतेः स्थानं । मानं चास्यै ददौ नृपः ॥ ४७ ॥ प्रकाशः महानसे महानेष | राजा मोचयतिस्म तान् । जनैरखंमश्रीखंडान् । करंडान् परया मुदा ॥ ४८ ॥ तस्मिन् दिने सूपकारा । राज्ञा रसवतीकृतौ ॥ निषिद्या जोजनस्था | वेलायां गतवानयं || ४ || कुसुमाद्यैरर्चयित्वा । करंडान् सोऽवदत्ततः ॥ यनुद्रसवती तेऽपि । प्रोचुरासीत्परं न सा || १० || ततोऽसौ चिंतयामास । तस्या वाक्यवशा तदा ॥ सर्वे यदैः प्रदत्तं मे । कथं यांति नोऽधुना ॥ ५१ ॥ द्वारा एयतः समुद्धाव्य । प्रत्यक्ष सन्निधौ । पृच्छामि किमु तस्यै सा । दत्ता मह्यं तु नो पुनः ॥ १२ ॥ तथा कृते ततस्ते तु । राक्षसाश्व निर्गताः । अस्थिचर्मावशेषांगा | बीजत्सा कारधारकाः || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61