Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 55
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir ॥ ५॥ शील- || भोजनसामग्री । प्रबनं कारिता तदा ॥ यत्र ते संति चत्वारो । मुक्ता गुप्तास्तदालये ।। प्रकाशः .॥ ॥ ३६ ॥ ततो राशि समायाते । प्रतिपत्तिः कृतानया ॥ परं भोजनसामग्रीं । नृपः पश्येन्न कामपि ॥३७॥ आकारितो नोजनार्थ । परिवारसमन्वितः ॥ विगोपनं विना मेऽत्र । किमेषा हा करिष्यति ॥ ३० ॥ इति चिंतयतो राझ-स्तदा पुष्पादिभिस्तया ॥ गर्तादारं पूजयित्वा । प्रोचे रसवतीत्यभूत् ॥ ३५ ॥ तेऽप्यूचुरनवत्सर्वा । ततोऽपवरकात्स्वयं ॥ निष्कास्य र सवती सा । भोजयामास भूपति ॥ ४० ॥ पुष्पतांबूलवस्त्राद्यैः । सेनया सहितो नृपः॥ सत्कृतस्तघ्नं राज्ञे । सचिवात्तं च सार्पयत् ॥ ४१ ॥ तद् दृष्ट्वा विस्मितो राजा | चिंतयामासिवानिदं ॥ अदृष्टं दर्शयत्येषा-दृश्यं दृष्टं करोति च ॥ ४२ ॥ अस्या रूपं स्वरूपं च । दामो वर्णयितुं हि कः ॥ यस्या वचनमात्रेण । सर्व संपद्यते नवं ॥४३॥ ततः शीलवती पृष्टा । तव का सिधिरस्ति भोः ॥ सा प्राह यदाश्चत्वारः । सिहा मे संति सर्व । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61