Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शील
प्रकाशः
॥ ५४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १३ || ततो राज्ञा जनाः प्रोक्ता । एतान् प्रत्यक्षराक्षसान् || विनाशयत जो शीघ्रं । नाशयिष्यंत्यमी ध्रुवं ॥ ५४ ॥ तत् श्रुत्वा ते जयव्यग्रा । राजानं प्रोचिरे मृडु ॥ वयं नो रासाः सादात् । किंतु कामकुरादयः || १५ || नृपतिर्विस्मितः प्राह । दावस्था वः किमीदृशी । तेऽवोचन् पूर्ववृत्तं तत् । शीलवत्या विनिर्मितं ॥ २६ ॥ याकार्य राजावोचत्तां । स्मितपूर्वकमुञ्चकैः ।। स्त्रियं यदवलां लोके । वदंति विबुधा यपि ॥ ९७ ॥ त त्वया मृषा चक्रे । विजित्य सक्लानमून || प्रायेण बुद्धिर्वामानां ! न भवेत् सापि गीतथा ॥ २८ ॥
संतोषपोषयुतया । वामबुद्धिस्वनावतः || धनमात्तं यदेतेषां । तत्र किं कारणं वद ॥ ए७ ॥ सावदन्निर्धनानां य - द्वित्तं दत्तं त्वया घनं ॥ तेनैते डुर्मदा जाता । अनर्थसार्थगास्तथा ।। ६० ।। एतेषां तु मदं हर्तुं । शीलं धर्तुं तथात्मनः ॥ अनर्थमूलमघं | जगृहेऽहं स्वबुद्धितः ॥ ६१ ॥ तन्निशम्य नृपोऽवोच - दनर्थोऽयं मया कृतः ॥ तो
For Private And Personal Use Only:

Page Navigation
1 ... 55 56 57 58 59 60 61