Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
प्रकाशः
शील || जगदेकाग्य - धियं सुरगुरुप्रभं || ११ || दीक्षां शिक्षातुलां देहि । यथा शीलं हि सर्वथा ॥ पालयावो नवत्रह्म - चर्यगुप्तिधरं परं ॥ ७२ ॥ गुरुणा दीदितौ तौ तु । नृपेणाथ तदा तथा ॥ कामांकुराद्यैः स्ववधू-संतोषवतमाददे ॥ | पंचाचारविचारज्ञौ । तौ पंचस|| ६ || मितिं श्रितौ ॥ पंचमदात्रतधरौ । पालयामासतुर्व्रतं ॥ ७४ ॥ विशेषतो ब्रह्मचर्षे । धृत्वा मृत्वा च ततः ॥ ब्रह्माधिं देवलोकं । गतौ ज्ञानान्वितौ सुखं || १५ || अनुभूय सुखं तत्र । च्युत्वा प्राप्य च मानवं । सर्वकर्मदायं कृत्वा । यास्यतो ब्रह्म शाश्वतं ||१६|| शीमि परिपालयति । विवेकिनः सत्वनिधत्तचित्ताः ॥ ते प्राप्य कीर्ति परमां प्रतिष्टां । स्वर्गापवर्गश्रियमाप्नुवंति ॥ 99 ॥ इति महोपाध्यायश्रीधर्म सागरगणिशिष्यपंति श्रीपद्मसागरगणिते शीलप्रकाशे शीलवतीप्रबंधे सप्तमः सर्गः समाप्तः ॥ श्रीरस्तु || या ग्रंथ श्रीजामनगर निवासि पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैनभास्करोदय छापखानामां बापी प्रसिद्ध कर्यो बे.
For Private And Personal Use Only

Page Navigation
1 ... 57 58 59 60 61