Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir शील. || जनं च प्रयवति ॥ १७ ॥ रज्जुबधशरावेण । मध्ये मुंचति किंतु नो॥ बहिर्निष्कासप्रकाशः ॥ येत्तं सा । स्वप्रशंसावहिर्मुखं ॥ १७ ॥ मासे पूर्णे त्रयाणां स । मंत्रिणां भूमिपोऽवदत् श्यनिर्दिवस/मा-नशोको नागतः किमु ॥ १५ ॥ अथ तृतीयको दर्प-वशादाह वि. mol शांपतिं ॥ रतिकेलिनामधेयो । रतकेलिसमुत्सुकः ॥ २०॥ स्वामिस्तस्यामयं मंत्री। मन्ये रक्तोऽनवशं ॥ ब्रजंतमपि जानाति । नैव कालं सुखालसः ॥ १ ॥ मां प्रेषय दमानाथ । यथा खं नाम सार्थकं । कुर्वे कृत्वा महत्कार्य-माझ्या ते विशेषतः ॥२५॥ ततो नृपेनानुरूपे । दत्ते वित्तेन संयुते॥आदेशे मोदभृच्चेता-श्वपलो प्राक् चचाल सः ॥शा पूर्ववन्नगरं गत्वा । तत्र स्थित्वा च सादरं ॥ लवादानं पुनर्दत्वा । गर्तापातं स ल| व्धवान् ॥ २४ ॥ अशोकरतिकेली हौ । गर्तावर्ते स्थितौ च तौ ॥ सार्थयुताविवाध्वन्यौ । स्वस्ववार्ता प्रचक्रतुः ॥ २५ ॥ अन्नादिदानं तस्यापि । पूर्वरीत्या करोति सा ॥ जिन|| धर्मरतानां स्या-दया यत्सर्वजंतुषु ॥ २६ ॥ कथिते पूर्ववत्राज्ञा । जगाद ललितांगदः॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61