Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir प्रकाशः ॥ ४५ ॥ शील - || भयंकरः ॥ ८ ॥ तस्योपरिष्टात्पव्यंको । जीर्णतृ विनिर्मितः || स्थापितश्वादितश्चापि । वर्यतूलिकया स्फुटं ॥ ५ ॥ तया चतुर्भिर्दिवसैः । परिवारः कचित्कचित् ॥ प्रहितः स्वहिप्राप्त्यै । सा चैकैव तदाजवत् || १० || पंचमाहस्तमस्विन्या । गते यामे स यागमत् || गृहमध्यस्थता शय्या | तया तस्य प्रदर्शिता || ११ || मध्ये प्रविश्य शय्यायां । यावदेष उपाविशत् || तूलिकासहितः शीघ्रं । तावर्तीतरापतत् ॥ १२ ॥ शून्यत्वमनुभूय प्राक् । चेतनासहितस्ततः॥ चिचे निध्यातवानेवं । सर्वशून्याश्रितोऽपि सः ॥ १३ ॥ - नया मम सर्वस्वं । गृह्णीतं नो समीहितं । दत्तं दस्तावतो दग्धौ । पृथुकोऽपि गतो दहा || १४ || कुंभीपाकोपमं स्थानं । विपाकेन कुकर्मणः || ५द लोके मया लब्धं । परखोके च किं ब्रुवे ॥ १५ ॥ एषा. महासती नृनं । मयि कोपं करोति चेत् । तदा मां भस्मसात्कुर्या - जिनधर्मरता परं ।। १६ ।। एवं चिंतयतस्तस्य । दिवसा वत्सरोपमाः ॥ यांति सा कृपया तस्मै । जो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61