Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
शील
प्रकाशः
पश्यन् कार्यनरं सिद्धं । निषिद्यमतिविन्रमः ॥ ८१ ॥ ततो दूतीं शिक्षयित्वा प्रेषयन्चटुतांचिता ॥ सापि पापोचितां वार्ता । शीलवत्या न्यवेदयत ॥ ८२ ॥ तन्निशम्य सती प्रा. द | व्रतानि द्वादश विह || संति सम्यक्त्वमूलानि । स्थूलानि गृहमेधिनां ॥ ८३ ॥ प्रा॥ ४१ ॥ एातिपातविरति - प्रमुखाएयखिलान्यपि ॥ श्रीगुरूणां मुखात्तानि । गृहीतानि मया धिया ॥ ८४ ॥ तेषु शेषवतानां तु | जन्नानां स्यात्प्रतिक्रिया || परं काचघटस्येव । नास्य संधनमर्हति ॥ ८५ ॥
स्त्रीभिस्तच विशेषेण। शेषेणेव वसुंधरा || स्वांगेन सततं धार्य | सर्वनाशोऽन्यथा वेत् || ६ || एकं तावन्महत्पापं । तस्मादर्थोऽपि नात्र यत् ॥ तत्पलस्यापि तृप्तिर्न । प्रवेश ले पटके || १ || तो ह्यनर्थदंमं नो । करिष्येऽहं कदाचन ॥ वं व्रतaar | विनश्ये भवी ॥ ८८ ॥ दूती दध्यौ तदाकर्ण्य | स्वं चेदस्याः समयते ॥ अर्पयेत्स्वं तदा युक्तं । दीयते यत्तदाप्यते ॥ ८९ ॥ इति महोपाध्याय श्रीधर्मसा
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61