Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शील
प्रकाशः
॥ ४५ ॥
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
न्या दिप्तानि मे गये || ३ || राजा जगौ पुनमंत्रि - नम्खानानि तदा कथं || सोsa शीलप्रभावेण । पत्न्या मे विश्वहारिणा ॥ २४ ॥ तन्निशम्य नृपो दध्यौ । नूनं सा देवता मा || पृथिवीचरणा किंतु । सुरालया विदूरगा ।। ६५ ।। शतशः सचिवास्तस्य | राज्ञो राज्ये परे परं ॥ चत्वारश्चतुरास्तेन्यो -ऽजितसेनोऽधिको धिया ॥ ६६ ॥
कामांकुरोऽत्र प्रथमो । द्वितीयो ललितांगदः । तृतीयो रतिकेलिश्च । चतुर्थोऽशोक एव च ॥ ६७ ॥ यदा विजने तान् स । दानाकार्य कार्यवित् ॥ चतुर्णी पुरतोSवादी - दादीवोवेश ईदृशं || ६ || पत्नी त्वजितसेनस्य । सपत्नी सार्थवर्जिता ॥ विष मायुना - हो नैवात्र जीयते || ६ || ततोऽभ्यधुस्ते चत्वारः । कथं सा न जितामुना || जनस्य मनसो भावो । ज्ञायते नापि कोविदैः ॥ ६९ ॥ प्रत्यक्ष चेत्प्रमाणं स्या-तदा मन्यामहे वयं || अनुमानं प्रमाणं तु । प्रत्यक्षानुगमुच्यते ॥ ७० ॥ तदाक सकर्णोऽसौ । राजाख्यौरवास्पदं । अस्ति स्वस्तिकरं चास्याः । प्रत्यक्ष लक्षणं वि
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61