Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir शील- 'दं ॥ ११ ॥ तस्याः शीलानावाद्य-दम्लाना पुष्पमालिका ॥ सदास्य सचिवस्योच्चैः । कं. प्रकाशः वेऽकुंचे विलोक्यते ॥ १२ ॥ एकडव्यानिलाषित्वा-दहंतः सपत्नतां ॥ सचिवास्ते ज || गुर्वामा-वामत्वं ननु वेत्ति कः ॥ १३ ॥ तेषु तुर्योऽन्यधादेवं । विस्फुरन्मतयस्त्रयः॥ ॥४६॥ त्र तिष्टंतु कष्टं तु । सहिष्येऽहं गमागमात् ॥ १४ ॥ परं सुमनसां म्लानि-मानयिष्ये | द्विधा स्वहं ॥ महीनाथ ममादेश-मतो देहि मुदे हितं ॥ १५ ॥ तत् श्रुत्वा कौतुकीरा जा-आदेश ऽव्यं च दत्तवान् । उत्कंठितमनाः सोऽपि । तल्लात्वा चलितस्ततः ॥१६॥ कियद्भिर्दिवसैनव्या-नंदनं नंदनं पुरं ॥ पाप संतापनिर्मुक्तः । परिवारवृतः स तु ।।।। __शीलवत्या गृहासन्न-शून्यगेहे म तस्थिवान् ॥ दिव्यालंकारसंयुक्तो। वस्त्रानरणमंडितः ॥ ७ ॥ हावभावभवां चेष्टां । विविधां विदधाति सः ॥ वैZर्यमणिवत्किंतु । म नस्तस्या न भिद्यते ॥ ४ ॥ चित्तं तेन स्वयं दत्तं । वित्तं हतु पुनस्तया ॥ दृष्टिनिवेशिता तस्मि-नेकवारं सुलना ॥ ७० ॥ दृष्टिदानादसौ हर्ष । प्रापांध व सत्वरं ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61