Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 47
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsun Gyanmandir प्रकाश शील. || कः प्रभुः ॥ ४ ॥ एतदर्थे नवनिः श्री-लानवनिः सुखश्रियं ॥ अनुनवनिर्नो कार्या ।। चिंता देहार्तिदा सदा ॥ ४५ ॥ मम वाचि न विश्वास-श्वेत्सतां भवतां हृदि ॥ तदेषा सुमनोमाला । विशाला गृह्यतां प्रभो ॥ ४६॥ ॥४ ॥ अम्लानं यदि मे शीलं । सत्सूत्रसुमनःश्रिता ॥ सदेदृशी ते कंठेऽसौ । मालापि नवतात्तदा ॥ ४ ॥ श्युक्त्वा सा निजस्वामि-कंटे चिक्षेप तां नजं ॥ धत्ते विकास या शीले । म्लानिं म्लानविधौ सदा ॥ ४ ॥ ततश्चिंतां विमुच्यासौ प्रस्थितो नूभुजा समं ॥ कंठस्थिताऽम्लानपुष्प-मालामंमितविग्रहः ॥ ४ ॥ द्विषतो देशनिकटं । कियनिदिवसैर्नृपः ॥ प्रापाशु यत्र पुष्पाणि । जात्यादीनि नवंति न ॥ १० ॥ मंत्रिकंठे पुष्पमाला-मम्लानां प्रेक्ष्य नृपतिः॥ पप्रब चंपकादीनां । मालेयं जवतः कुतः ॥ ११ ॥ शोधितानि सुपुष्पाणि । मया देशेऽत्र सर्वतः ॥ कुत्रापि नैव लब्धानि । परं कंठे तवेदयते ॥ ५५ ॥ स नवाच प्रदेशेऽत्र । भव्यानि कुसुमानि न ॥ परं प्रयाणदिवसे । प. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61