Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शील
प्रकाशः
॥ ४२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कः काकवद्भृशं ॥ घूकैरिखामी निर्लोक - रने कैर्हि विमंव्यते ॥ २७ ॥
तदनं दीनवदनं । सदावलं हियां || रक्षामि दामकुाद द्राक् । कुधया स्वधियाधुना ॥ २८ ॥ तेनोचे प्रथमस्तेषु । दृष्टया दृष्टौ वृषौ न वा ॥ सोऽवग् दृष्टौ तर्हि दृष्टिं । दत्वास्मै तौ गृहाण जोः ॥ २० ॥ द्वितीयं प्राह तुरगं । प्रहरेति वचस्त्वया || कथितं वा न सोऽवोचत् । प्रोक्तं जिह्वां तदर्पयः ॥३०॥ अश्वं मार्गय मार्गश जगाद स नटांस्ततः ।। नव्यः कोऽपि भवन्मध्ये | बध्वा पाशं गले दृढं ॥ ३१ ॥ वृदाधस्तात्प्रसुप्तस्य | पतत्वस्योपरि स्फुटं ॥ यथा स्वैरं नवद्वैरं । याति जाति भवद्यशः ॥ ३२ ॥ तत् श्रुत्वा ते यथास्थानं । मानं मुक्त्वा गता द्रुतं ॥ एवं सोऽन्यानपि न्यायान् । कुर्वन् राज्यधुरं दधौ ॥ ३३ ॥ राज्ञोऽथ रिपुभूपाल - स्तस्य सिंहस्थो रथी || अस्ति तंप्रत्यचालीत् सः । कदाचित्कटकान्वितः ॥ ३४ ॥ तदा चिंतातुरं दृष्ट्वा - ऽजितसेनं धियां निधिः ॥ सती शीलवती प्राह । स्वामिन् बाधारित का हृदि || ३५ || तदाकर्यावदन्मंत्री । नृपोऽद्य चलि
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61