Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsun Gyanmandir
शील. || श्रया कृतजीवनः ॥ ५ ॥
सोऽन्यदा कस्यचित्पार्थाद्-गृहीत्वा वृषभौ शुभौ ॥ खेटयित्वा चिरं क्षेत्रं । संध्याप्रकाशः
"" || यां गृहमागमत् ।। १० ॥ जातखेदो बलीवौ । धनिकस्य गृहेऽनयत् ॥ तस्मिन् पश्य॥४०॥
ति संभाव्य । व्यग्रत्वान्नार्पितौ पुनः ॥ ११ ॥ निशायां तौ हतौ तत्र । तस्करैः पापकार| कैः ॥ ततस्तेन धृतः स द्राक् । प्राक्सत्कर्मविवर्जितः ॥ १२ ॥ बहुलः कलहो लमो ।
नमोऽसौ दुर्बलो यतः॥ दुर्वलानां बलं राजा । विचिंत्येत्यचलच्च तं ॥१३॥ न्यायार्थ नगरं गबन । नणितः केनचिद् कुतं ॥ पलायमानं तुरगं । दंडेनाहय वालय ॥ १४ ॥ लकुटेनाहतस्तेन । मर्मघातादसौ मृतः ।। ततो धृतो विशेषेण । घोटकस्वामिनापि सः ॥ १५ ॥ कुर्वतां कलहं तेषां । लमा वेला बहिर्घना ॥ अतस्ते वटवृदाधः । सुप्ताः सर्वे ऽपि मानवाः ॥ १६ ॥ __नटानां पेटकं तत्र । स्थितमस्त्यग्रतोऽश्रुतं ॥ नाट्यं विधाय तदपि । सुप्तं निद्राम
For Private And Personal use only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61